Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
१७७
नवमः सर्गः ।
इत्यत्राहसमयोऽपि विभमाणां वज्रानलं जनपदेषु ससर्ज नेपत् ॥ चक्रेऽतिवृष्टिमितरां न च दुर्दिनानि तस्य द्रुमूल गतलोकपतेः प्रभावात् ॥ २५ ॥
इत्येत्यादि । इति एवं प्रकारेण । विजृंभमाणः प्रवर्धमानः । अंबुवाहसमयोऽपि अंतु वह त्वाहः स वासौ समयच तयोः वर्षाकालोऽवि । डुमूलगतलोकपतेः दोर्मूलं द्रुमूलं तद्गच्छतिस्म द्रुमुलगऊ: लोकस्य पतिलोकपतिः द्रुमूलगतश्चासौ लोकपतिश्च मूगतलोकपतिस्तस्य वृक्षमूलस्थित जिनेश्वरस्य । प्रभावात् सामर्थ्यात् । जनपदेषु देशेषु । ईषत् स्तोकं व 1 वज्रानले वज्रस्यानलो वज्रानस्तं वज्राग्निः । "वज्र' हीरकभोलिबाट कामलकेषु च” इति विश्वः । न ससृजे न चकार । सृज विसर्गे लिए | अतिवृष्टि अधिकवृष्टिं । इतरां अनावृष्टिं । दुर्दिनानि च मेघनदिनानि च । न चक्रे न विदधे ॥ २५ ॥
भा० अ० यों बहुत बढ़े बढ़े हुए भी वर्षा काल ने वृक्ष के नीचे स्थित श्रीजिनेन्द्र देव के प्रभाव हो से देशों में सभी जगह बज्रपात, अतिवृष्टि, अनावृष्टि तथा दुर्दिन आदि बाधायें संघटित नहीं कां । २५ ।
सुष्टिकांतमथ सीत्कृतगर्भकंटं निस्स्वेददीर्घसुरतं स्वदमानवहूनि ॥ कर्पूर खंडविकलकमुकोपभोग कचिद्वभूव विषयः समयो जनानां ॥ २६ ॥
सुश्लिष्टं त्यादि । अथ प्रावृकालानंतरे । कश्चित् कोऽपि समयोऽपि । कालः हिमकाल इत्यर्थः । सुष्टिकां कांता च कांता फोतो एकशेषः सुलिष्येतेस्म सुलिष्टौ कांतौ यस्मिन् कर्मणि तत् गाढालिंगितदंपति यथा तथा । सीत्कृतगर्भकंठं सीत्कृतमेव गर्भ यस्य सः तथोक्तः सीत्नगर्भः कंठो यस्मिन् कर्मणि तत् सीत्कारांतसहितगलयुक्तं यथा तथा । "सोत्कृतं भणितं कामे" इति धनंजयः अनुकरणध्यनिः । निःस्वेदोर्धसुरतं स्वेदान्निर्गतं निःस्वेदं दीर्घ च तह सुरतं व तथोक्तं निःस्वेदं दीर्घसुरतं यस्मिन्कर्मणि तत् धर्मरहितायतनिधुवनं यथा तथा ! स्वदमानव स्वयते इति स्वदमानः स्वदमानो वह्निस्मित् कर्माणि तत् अंगकृतायुक्तं यथा तथा । कर्पूर खंडविकलकमुकोपभोगं कर्पूरात्य खंड तथोक्तं कर्पूरवंडेन विकलः कर्पूरखंडविकलः क्रमुकस्योपयोगः क्रमुकोपभोगः कर्पूरेखंडविकलः कमुकोपभोगो यस्मिन् कर्मणि तत् शीतहेतुत्वेन धनसारखंडरहितक्रमुकेापभोगयुक्तं यथा तथा । जनानां लोकानां । विषयः गोचरः । “विषयः स्यादिद्रियार्थे देशे जनपदेऽपि च । गोचरे च प्रवन्धाये यस्य ज्ञातस्तु तत्र च " इति विश्वः । बभूव भवतिस्म भू लत्तायां लिट् । रूपकः ॥ २६ ॥
भा० अ० वर्षा काल के बाद परस्पर दम्पती को आलिङ्गन कराती हुई, अत्यन्त ठंढक सूचित करने वाला सीत्कार ( सीसीसी ऐसी ध्वनि ) गलेसे निकलवाती हुई, और अधिक

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231