Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
१७५
नवमः सर्गः । पततिस्म पतितः च्युतः। तडित्वान् तडिदस्यास्तातिमडिवान् “सव" जिवालाः विद्यु धु कमेधः । किंस्यादुत । धृतेंदुशकलः नोयतेस्म धृतं ईदाः शकलमिधुशकलं धृतमिटुशफलं येन सः धृतचंद्रभागः । "मित्तशफलखंडे वा” इत्यमरः । तमसां तिमिराणां । समूहः निवहः । किं वा भवेद्वा । तरुणादनाय तरुणानामदन तरुणादनं तस्मै कामोद्दीपनहेतुस्वाध वजनभक्षणार्थमित्यर्थः । शितरदा शिता रदा यस्यास्सा तथोक्ता निशितरदना "शितं शात च निशिते कशे शान्तश्च कर्मणि" इति विश्वः। शाकिनी शाकिनी नाम देवी । किं भवति किं। संशयालंकारः ॥२१॥
भा० अ०---क्या यह विकसित केतकी की गाछ है या परस्पर मेघ के संघर्षण से ज़मीन पर गिरी हुई बिजलो है अथवा चन्द्रमा का टुकड़ा लिये हुआ अन्धकार-समूह है या युवकों का भक्षण करने के लिए कटिबद्ध उजले दाँत वाली राक्षसी तो नहीं है । २१ ।
गोत्रारिगोपकरका व्यरुचन्धरायां मेघागमेन दयितेन कृतांकपाल्याः ॥ व्योमश्रियः स्तनतत्रुटितोरुहारस्वरतावकीर्णनवविद्रुममौक्तिकाभाः॥२२॥
गोप्रारीत्यादि । मेधागमनेन आगमनमागमः मेघस्यागमा यस्मिन् तेन प्रावृष्ट्रकालेन दयितेन प्राणनायकेन । कूतांकपाल्याः क्रियतेस्म कृता कृता अंकपालियस्यास्सा तथोक्ता तस्याः पिहितालिंगनायाः। "क्रोडधात्रिकापरिरंभेष्वंकपालिः" इति नानार्थकोशे। व्योमश्रियः व्योनः श्रोः व्योमैव वा श्रोस्तस्याः गगनलक्ष्म्याः । स्तनतत्रुटितोरहारस्त्रस्तावकीर्णनवविद्यममौक्तिकाभाः स्तनयोस्त स्तनतट तस्मात त्रुटिनः तथोक्तः उरुश्चासौ हारच तथोक्तः स्तनतत्रुटितश्चासौ उरुहारश्च स्तनतत्रुटिनोरुहार: प्रस्ताश्च ते अवकीर्णाध स्त्रस्तावकीर्णाः स्तनतत्रुटितोशहारात् स्त्रस्तावकीर्णाः विद्रुमाश्च मौक्तिकान विद्रुममौक्तिकाः नवाश्च ते विदुममौक्तिकाश्च नवविद्रुममौक्तिकाः स्तनतत्रुटितोरुहारसस्तावकीणांश्च ते नवविद्रुममौक्तिकाच तथोक्ताः तेषामामाः कुचप्रदेशत्रुटितपृथुठाराच्छिथिलितधिकीर्णनूतनप्रवालमुक्काफलसदृशाः । गोत्रारिगोपकरका गोत्रारिगोपाध करकाच तथोक्ताः द्रगोपक्रिमिवर्षोपलाः। धरायां भूमौ । व्यरुचन विशेषेण रेनुः । रुचि अभिप्रीत्यांस लुक "युद्धपोलुङ्" परस्मैपदम् । उत्प्रेक्षालंकारः ॥२२॥
भा० अ०---वर्षा-काल-रूपी वल्लभ से आलिंगित आकाश-लक्ष्मी के स्तन-प्रदेश से ट्टी हुई माला के गिरे हुए नये मोती और मूंगे की सी आभा वाले इन्द्र कीट तथा ओले पृथ्वी पर चमकने लगे । २२॥
पालप्य खल्वतितरां चतुरैरमुष्मिन्नारूढधन्वनि सतामवमानहेतौ ॥ काले हि राजविकले कलुषात्मनीति कामं पिकोऽभवदुरीकृतमूकभावः॥२३॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231