Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 183
________________ १७३ नवमः सर्गः। कांतारेत्यादि । कांतारभूमिषु कांताराणा भूमयः कांतारभूमयः सासु अरण्यभूमिषु । नववृष्टिशीर्णाः नया चासो वृष्टिच नववृष्टिस्लपा शीर्णाः नूतनपा कदर्थिताः । विदीर्णहरीभिधानदीप्यमानमणिगशिं विदीर्णाश्च ता दर्यश्च विदीर्णदर्यः देदीप्यंत इति देदीप्यमानास्ते च ते मणयश्र तथोक्ता विदीर्णदरीषु विचमाना देदीप्यमानमण यस्तेषां शिस्तं प्रागनिदाघभयस्फुटितसुदरीष भामास्यमानाक्षगशिं । उपोपधिष्टाः उगोपविशतिस्म तमोक्ताः समीपस्थिताः । प्रोपोत्संपादपूरणे द्विः । अंगारपुजमना अंगाराणां जस्तथोक्तः अंगारपुंज इनि मनस्तेन अंगारराशियुद्ध या । सेत्रमाना: सेवंत इति सेवमानाः। शाखामृगाः कपयः । शुशुमिरे किल घकाशिर किल । शुभ दीप्तौ लिन् । भानिमानस्लंकारः ॥१८॥ मा००-धन-भूमियों में वितीर्ण कन्दराओं में विद्यमान रक्षपुज के निकट नई दृष्टि से भारी हो भगाग्ज के ख्याल से बैठे हुए अन्दर सोभते थे ॥ १८॥ नीलोपलायीनलमणितोरणातभाह परिनुहुर्विचा हधूकैः ॥ किमीरिता जलधरास्तुरचापर या विद्यद्यता विविदिरे नगरेषु वर्षेः॥१६॥ भोलापलेत्यादि। नगरेषु पत्तनेषु । अंतः मध्ये । यहि बाह्य । परि परितः । मुहुः पुनः पुनः। विनरद्वधूकः विवरतीति विचात्यः विचरत्या वध्वे। येषां ते विचाद्वधूमास्तैः संघरनितायुतः । मणितारणा: मणिमिनिर्मिनास्तोरणास्तथोकाः मणिरणा अप्रै येषां ते मणितारणायास्त: गनभाग बनतोरणयुक्तः। नीलोपलानिलयः नीलचासौ उपलब्ध नौलोपलम्तेन निर्मिता अनिलयाः नीलेपलानिलयास्तः नीलरत्नाचिन. सौधेः। किम्मोरिताः मिश्राः । सुरचादरम्याः सुरचापेन रम्या: इंद्रधनुषः मनोगः । विद्य - साः विधता युतांस्तथोक्काः तधि नी: 1 जलधराः मलामि धरतीति जलधरा; मेषाः । वर्षे : वृष्टिभिः । यिचिदिर रेजिरे । विद माने लिट् । सापमानापमेयपदानां चिपतिविवभावेन परस्परोपमा १॥ भा० अ०-बाहर, भीतर तथा चारो तरफ जहाँ शर २ युवतियाँ विचरण कर रही हैं ऐसी मणिमय तोरण चाली नीलम-जडिन अट्टालिकाओं से स्पृष्ट और इन्द्र धनुष तथा चंचला-युक्त मेत्र शहरों में दृष्टि द्वारा हो जाने जाते थे अर्थात् आकाशपशिनी इन्द्रमणिस्वचित अटारियों से समुद्भासित स्वच्छाकाश के भी नील बने रहने की वजह से प्रकृत जलद वृष्टि होने पर ही प्रतीत होता था। १६ । उन्मार्गवर्त्यपि जगज्जनमान्यवृत्तिालासभासुरकुजोप्युरुवाप्पसीतः ॥ भभोमुचामशमयत्प्रन्चयो रजांसि प्रत्याहतामल दिगंबरदर्शनोऽपि ॥२.

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231