Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
१७२
सुनिसुव्रतकाव्यम् । "धाभोः इत्यपरकारलेपः मखिला चासौ धौश्च अखिलचौः पिहिना भलिलचौर्येन तत् तथोक्त पोऽचो हुस्थः" इति हस्य: आच्छादितसमस्ताकाश । विधृतदीर्घतगंधुधार प्रष्टर दीर्घा वायतरा अंधुभो धारा अंधारावीतरा त्रासाचंधुधारा व तथोक्ता विनोयतेम विधृता विधृता वीर्धतरांबुधारा येन तथोक्त' भृशाधिकायतजलधारं । नौरंधू' रेधानिर्गतं नीरंधू निच्छिन्द्र। अभूपटलं अभागा पटलं तधोक्त मेघसमूबः। क्षितः भूम्याः । देव्याः देवतायाः भूदेव्याः । उपरि अने। धातृकृतं धाया कृतं ब्रमनिर्मितं ! लंबितदीर्घमुक्तामालं लण्यतेस्म लेपिता मुलानां माला मुक्कामाला नीर्घा वामी मुक्तामाला व दीर्घमुक्तामाला लपिता दीर्घमुक्कामाला यम्य तत्। विशालं विस्तीर्ण । यितानमिव चंद्रोगमानमिव । भ्रे जैतगं प्रकृष्ट भ्र जे भ्र जैनगं मानि त्रिदीनौ लिट् । “यो विभत्र ताम्" इति सरप प्रत्ययः । अल्पदित्यादिनाम्प्रत्ययः उत्प्रेक्षा ॥ १२ ॥
मा० -समस्त नमा-मण्डल को आच्छन्न किये हुआ, बड़ी प्रखर जल-धाग को धारण किये हुआ, भगवती पृथ्वी के ऊपर लटकी हुई बड़ी २ मुक्ता माला घाला ब्रह्मा के द्वारा फैलाये गये विशाल छिद्ररहित तम्बू के समान मेत्र-मण्डल मालूम पड़ता था :॥१६॥ रेजुः प्रसृत्य जलधि परितोऽप्यशेष मेघा मुहुर्मुहुरभिप्रसूताभ्रभागाः ॥ पादानवर्षणमिषात्पयसां पयोधि व्योमापि मान्त इव संशयिताशयेन ॥१७॥ रेजुरित्यादि। अशेष न शेषं अशेष त सकलं । जलधिं जलानि धीयंतेस्म जलधिस्न समुद्र । परितः सर्वनः । प्रसृत्य प्रसरण पूर्व० व्याप्य । मुहुर्मुहुः भूया भूयः । अभिप्रसृताभुभागाः ममित: प्रसूताः अभुस्य भागा: मम भागा: अभिप्रसमा अभुभागा येस्ते तथोक्ता: अभिव्यामगगरप्रदेशयुक्ताः । मेघाः जलधराः। प्यमा जलानां । भादानवर्षणमिषात् मादाने व वर्षणं व तथोक्त आदानवर्षण पत्र मिर्ष भादानवर्षणमिषं तस्मात् स्यीकरणावर्षणग्याजात् । संशयिताशयेन संशेतेसा संशयितः स वासाषाशयश संशयिताशयस्तेन शकि. तामिप्रायेण। पयोधि जलधिं । ज्योमापि दिवौष । भात इव मांतीति मातस्तव मामाने शत्रतः प्रमिति कुर्वति इव । रेनुः बभुः । राज दोप्तो लिट् उत्प्रेक्षा ॥ १७॥
भा. १०-सारे समुद्र के चारो तरफ बार बार फेल कर आकाश-गण्डल को घेरे हुए मेष जलों को लेने और वर्षण करने के बहाने से संदिग्ध चित्त हो मानो समुद्र और आकाश को नापते हैं ।१७। कांतारभृमिषु विदीर्णदरीविधानदेदीप्यमानमणिराशिमुपोपविष्टाः ॥ अंगारपुंजमनमा किल सेवमानाः शाखामृगाः शुशुभिरे नववृष्टिशीर्णा:॥१८)

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231