SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १७२ सुनिसुव्रतकाव्यम् । "धाभोः इत्यपरकारलेपः मखिला चासौ धौश्च अखिलचौः पिहिना भलिलचौर्येन तत् तथोक्त पोऽचो हुस्थः" इति हस्य: आच्छादितसमस्ताकाश । विधृतदीर्घतगंधुधार प्रष्टर दीर्घा वायतरा अंधुभो धारा अंधारावीतरा त्रासाचंधुधारा व तथोक्ता विनोयतेम विधृता विधृता वीर्धतरांबुधारा येन तथोक्त' भृशाधिकायतजलधारं । नौरंधू' रेधानिर्गतं नीरंधू निच्छिन्द्र। अभूपटलं अभागा पटलं तधोक्त मेघसमूबः। क्षितः भूम्याः । देव्याः देवतायाः भूदेव्याः । उपरि अने। धातृकृतं धाया कृतं ब्रमनिर्मितं ! लंबितदीर्घमुक्तामालं लण्यतेस्म लेपिता मुलानां माला मुक्कामाला नीर्घा वामी मुक्तामाला व दीर्घमुक्तामाला लपिता दीर्घमुक्कामाला यम्य तत्। विशालं विस्तीर्ण । यितानमिव चंद्रोगमानमिव । भ्रे जैतगं प्रकृष्ट भ्र जे भ्र जैनगं मानि त्रिदीनौ लिट् । “यो विभत्र ताम्" इति सरप प्रत्ययः । अल्पदित्यादिनाम्प्रत्ययः उत्प्रेक्षा ॥ १२ ॥ मा० -समस्त नमा-मण्डल को आच्छन्न किये हुआ, बड़ी प्रखर जल-धाग को धारण किये हुआ, भगवती पृथ्वी के ऊपर लटकी हुई बड़ी २ मुक्ता माला घाला ब्रह्मा के द्वारा फैलाये गये विशाल छिद्ररहित तम्बू के समान मेत्र-मण्डल मालूम पड़ता था :॥१६॥ रेजुः प्रसृत्य जलधि परितोऽप्यशेष मेघा मुहुर्मुहुरभिप्रसूताभ्रभागाः ॥ पादानवर्षणमिषात्पयसां पयोधि व्योमापि मान्त इव संशयिताशयेन ॥१७॥ रेजुरित्यादि। अशेष न शेषं अशेष त सकलं । जलधिं जलानि धीयंतेस्म जलधिस्न समुद्र । परितः सर्वनः । प्रसृत्य प्रसरण पूर्व० व्याप्य । मुहुर्मुहुः भूया भूयः । अभिप्रसृताभुभागाः ममित: प्रसूताः अभुस्य भागा: मम भागा: अभिप्रसमा अभुभागा येस्ते तथोक्ता: अभिव्यामगगरप्रदेशयुक्ताः । मेघाः जलधराः। प्यमा जलानां । भादानवर्षणमिषात् मादाने व वर्षणं व तथोक्त आदानवर्षण पत्र मिर्ष भादानवर्षणमिषं तस्मात् स्यीकरणावर्षणग्याजात् । संशयिताशयेन संशेतेसा संशयितः स वासाषाशयश संशयिताशयस्तेन शकि. तामिप्रायेण। पयोधि जलधिं । ज्योमापि दिवौष । भात इव मांतीति मातस्तव मामाने शत्रतः प्रमिति कुर्वति इव । रेनुः बभुः । राज दोप्तो लिट् उत्प्रेक्षा ॥ १७॥ भा. १०-सारे समुद्र के चारो तरफ बार बार फेल कर आकाश-गण्डल को घेरे हुए मेष जलों को लेने और वर्षण करने के बहाने से संदिग्ध चित्त हो मानो समुद्र और आकाश को नापते हैं ।१७। कांतारभृमिषु विदीर्णदरीविधानदेदीप्यमानमणिराशिमुपोपविष्टाः ॥ अंगारपुंजमनमा किल सेवमानाः शाखामृगाः शुशुभिरे नववृष्टिशीर्णा:॥१८)
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy