Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 180
________________ وما هم मुनिसुव्रतकाव्यम् । गभीरगर्जितभरादथ कंपमानचक्रांगबालविरहिवजमब्दकालः ॥ छिद्राविशत्कणिसनृत्यमयूरयूथमुन्मीलदोष्टपुटचातक मुट्ठभूव ॥१३॥ गंभीरेत्यादि । अथ निदाधकालावसानानंतरे। अब्दकाल: अपो दानोत्यब्दः ल चासो कालश्च तथोक्तः वर्षाकालः । गोरगर्जितभरात गंभीरं च तत गर्जितं च गंभीरगर्जितं तस्य मरो गंभीरगर्जितमरस्सस्मात् गंभीरस्तनिताशयात् । कंपमानवकांगवालविरहिनजे चक्रांगानां बाला: चांगलाः विरहोऽस्त्येषामिति विरहिण: चक्रांगयालाश्च विहिणश्व चक्रामबालविरहिणस्तेषां वास्तथोक्तः कंपत इसि कपमान: कंपमानश्चक्रांगपाल विरहित्र जो यस्मिन् कर्मणि तत् तथोक मर्यावचल'सपोतविहिजनसमूहसहित यथा भवति तथा । छिद्राविशत्कणिसनत्यमयूरयूथ आविशंनीत्याविशंतः फणास्त्येषामितिफणिनः छिदमाविशंतश्छिदाविशंतस्ते घ ते फणिनश्च छिद्राविशत्कणिनः नृत्येन सह घर्त'त इति सनृत्यास्ते च ते मथूराश्च सनृत्यमयूरा छिद्राविशत्फणिनश्च सनृत्यमयूराश्च तथोक्ताः छिद्राविशत्फणिसनृत्यमयूराणां यूथं यस्मिन् कर्मणि तथोक्त रंध्रप्रविशत्सु. नत्यमयूरनियई यथा यथा । उन्मीलदोष्टर चातक उन्मालत इत्युन्मीलंती मोरयोः पुटावाठपुटी उन्मीलंतावोठपुटौ येषां ते तथोक्ता: उम्मीलबोटपुटाश्चातका यस्मिन्कमणि तत् तथोक्त शिथिलीपोष्ट शतक पक्षे विशेषयुक्त यथा तथा। उद्घभूव उद्देतिस्म भू सत्तायां लिट् ॥ १३॥ भा० म० --इसके याद गंभीर गर्जन से हंस-शावकों को तथा वियोगी जनों को कम्ति , विधुर सो को बिल में घुसने के लिये बाध्य, मयूर समूह को नृत्य मन्न तथा चातकों के अधर पुट को उन्मीलित करती हुई वर्षा ऋतु का प्रादुर्भाव हुआ । १३ । प्राजीजनत् प्रसृतसर्वसमुद्रदेशाः शक्रेण सिंधुजलमग्ननगग्रहाय ॥ क्षिप्तोरुजालधिषणां पुनरुत्पतन्तः खं नीयमाननगशेमुषिको नवाब्दाः।१४॥ प्राजोजनहित्यादि । प्रसूतसर्वसमुद्रदेशाः प्रस्त्रियतस्म प्रसृताः समुद्रस्य देशाः समुद्रदेशाः सर्वे च ते समुद्रदेशाश्च सर्वसमुद्रदेशाः प्रसृताः सर्वसमुन्देशा यैस्ते तथोक्ताः व्यातलमस्तसागरप्रदेशसहिताः । नधावाः नव च ते अन्दाश्च नवादा: नूतनमेघाः । शक्रण निर्जरवरेण । सिंधुजलमग्ननगग्रहाय सिंधोर्जलं सिंधुजलं मजतिस्म मन्नाः सिंधुजले मनास्तधोकाः सिंधुजलमन्नाश्च ते नगाश्च तथोक्तास्तेषां प्रह: सिंधुजलमग्ननगनइस्तस्मै समुद्रसलिलमनपर्वतग्रहणाय। क्षिप्तोरुजालधिषणां क्षिप्यतेस्म क्षिप्त उरु च तत जाले व उजाले क्षिप्त' व तत् उसजालं च क्षिप्तोफजालं तदिति धिषणा भितो.

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231