Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 179
________________ नवमः सर्गः। सन्ताप्यन्तस्म सन्तापिताः सम्बाधिताः । सदशराहुकुलाः राहोः कुलं राहुकुर राहुकुलेग सदृशं फुलं येषां ते तथोक्ताः राहुकुलसमवंशाः। गताग्यशरणा: अन्यच्च तत् शरणं व अन्यशरणं गतं अन्यशरणं येषां व तथोक्ताः अप्राप्तापररक्षकाः । "शरणं गृहर क्षत्रोः" इत्यमरः । कृतवक्क्रपुटप्रमोकाः क्रियतेस्म कृताः वरकस्य पुर तस्य प्रमोको धक्क्रपुटपाकः कृता वक्तपुरप्रमाको यस्ते विहितवदनपुषिषासनाः । फणींद्राः फणीनामिंद्रास्तथोक्ताः महासर्पाः । तदीये तस्येदं तदीय तस्मिन् तदीये "हो" इति छः सूर्यसंबंधिनि। पादाप्रमेव पादानां किरणानामन्न तस्मिन् वरणकिरणानं एष । व्यस्लुटन लुठतिस्म लुठ प्रतिघाते लङ् ॥११॥ भा. १0- ग्रीष्म सम्बन्धी प्रखर धूप में अनन्य-गतिक होकर सर्प-समूह मुंह खोले लोटते हुए मानो शत्रु भूत राहु जन्य क्रोध से सूर्य के द्वारा सत्तापित किये जाकर राहु कुल के समान प्रतीत होते थे। ११ । इत्येष तीव्रतरभावनिपीड्यमाननिःशेषजीवनिवहोऽपि निदाघकालः ॥ निन्येऽत्र जीवनिवहैः सुखमात्तयोगः पुण्ये जगद्गुरुस्वास्थित यत शैले॥१२॥ इतीत्यादि। पुण्ये पुण्यहेतुत्वादेय पुण्यं तस्मिन पवित्र । यत्र यस्मिन्यत्र । शैले कस्मिंश्चित् पर्वते। आत्तयोगः भाधीयतस्म भासः आप्तो योगो येन सः स्वीकृतध्यानः। “योगः सन्नहनापायध्यानसंगतियुक्तिषु इत्यमरः। जगद्गरूः जगतां गुरु तथोक्तः लोकगुरुः। अघास्थित तिष्ठतिस्म ष्ठा गतिनिवृत्ती लुङ् । “संविनयात्" इति तङ्। अत्र अस्मिन् गिरी। जीवनियः सीधानां निवहा जीवनिवहास्तैः प्राणिसमूहः। इति एवं प्रकारेण । तीव्रतरभावनिपीड्यमाननिःशेषजीवनिवहोऽपि प्रकृष्टस्तीयस्तोवसरः स चासौभावश्च तीवतरभावः निपी. ड्यत इति निपीड्यमानः नौबतरभावेन निपीड्यमानस्तथोक्तः जोवानां निचाहो जीवनिवहः मिःशेषञ्चालौ जीवनियाहश्च निश्शेषजीवनिवहः तीवतरभाषनिपोव्यमानो नि:शेषजीवनवहो यस्य सः निष्ठुरस्त्रभावेन बाध्यमानस्थावरजंगममाणिसमूयुक्तोऽपि । पषः अयं । निदायकाल: निदाघश्चासौं कालश्च निदाघकाल: प्रीष्मकालः। सुख यथा तथा। निन्ये नीयतेस्म । णीम् प्रापणे लिट् ॥ १५ ॥ भा. भ.जिस पवित्र पर्वत पर ध्यानमग्न जगद्ग र मुनिगण रहते थे सभी जीवों को दूसरी जगह निष्ठुर भाव से सन्तप्त किये हुई इस भीषण ऋतु को भी उस गधंत पर ifणवर्ग सुस्तपूर्वक बिताते थे । १२ ।

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231