SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः। सन्ताप्यन्तस्म सन्तापिताः सम्बाधिताः । सदशराहुकुलाः राहोः कुलं राहुकुर राहुकुलेग सदृशं फुलं येषां ते तथोक्ताः राहुकुलसमवंशाः। गताग्यशरणा: अन्यच्च तत् शरणं व अन्यशरणं गतं अन्यशरणं येषां व तथोक्ताः अप्राप्तापररक्षकाः । "शरणं गृहर क्षत्रोः" इत्यमरः । कृतवक्क्रपुटप्रमोकाः क्रियतेस्म कृताः वरकस्य पुर तस्य प्रमोको धक्क्रपुटपाकः कृता वक्तपुरप्रमाको यस्ते विहितवदनपुषिषासनाः । फणींद्राः फणीनामिंद्रास्तथोक्ताः महासर्पाः । तदीये तस्येदं तदीय तस्मिन् तदीये "हो" इति छः सूर्यसंबंधिनि। पादाप्रमेव पादानां किरणानामन्न तस्मिन् वरणकिरणानं एष । व्यस्लुटन लुठतिस्म लुठ प्रतिघाते लङ् ॥११॥ भा. १0- ग्रीष्म सम्बन्धी प्रखर धूप में अनन्य-गतिक होकर सर्प-समूह मुंह खोले लोटते हुए मानो शत्रु भूत राहु जन्य क्रोध से सूर्य के द्वारा सत्तापित किये जाकर राहु कुल के समान प्रतीत होते थे। ११ । इत्येष तीव्रतरभावनिपीड्यमाननिःशेषजीवनिवहोऽपि निदाघकालः ॥ निन्येऽत्र जीवनिवहैः सुखमात्तयोगः पुण्ये जगद्गुरुस्वास्थित यत शैले॥१२॥ इतीत्यादि। पुण्ये पुण्यहेतुत्वादेय पुण्यं तस्मिन पवित्र । यत्र यस्मिन्यत्र । शैले कस्मिंश्चित् पर्वते। आत्तयोगः भाधीयतस्म भासः आप्तो योगो येन सः स्वीकृतध्यानः। “योगः सन्नहनापायध्यानसंगतियुक्तिषु इत्यमरः। जगद्गरूः जगतां गुरु तथोक्तः लोकगुरुः। अघास्थित तिष्ठतिस्म ष्ठा गतिनिवृत्ती लुङ् । “संविनयात्" इति तङ्। अत्र अस्मिन् गिरी। जीवनियः सीधानां निवहा जीवनिवहास्तैः प्राणिसमूहः। इति एवं प्रकारेण । तीव्रतरभावनिपीड्यमाननिःशेषजीवनिवहोऽपि प्रकृष्टस्तीयस्तोवसरः स चासौभावश्च तीवतरभावः निपी. ड्यत इति निपीड्यमानः नौबतरभावेन निपीड्यमानस्तथोक्तः जोवानां निचाहो जीवनिवहः मिःशेषञ्चालौ जीवनियाहश्च निश्शेषजीवनिवहः तीवतरभाषनिपोव्यमानो नि:शेषजीवनवहो यस्य सः निष्ठुरस्त्रभावेन बाध्यमानस्थावरजंगममाणिसमूयुक्तोऽपि । पषः अयं । निदायकाल: निदाघश्चासौं कालश्च निदाघकाल: प्रीष्मकालः। सुख यथा तथा। निन्ये नीयतेस्म । णीम् प्रापणे लिट् ॥ १५ ॥ भा. भ.जिस पवित्र पर्वत पर ध्यानमग्न जगद्ग र मुनिगण रहते थे सभी जीवों को दूसरी जगह निष्ठुर भाव से सन्तप्त किये हुई इस भीषण ऋतु को भी उस गधंत पर ifणवर्ग सुस्तपूर्वक बिताते थे । १२ ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy