SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सुनिसुव्रतकाव्यम् । नाथिलं पंकविलं पंकाविलं च सदुष्णं च तथोकम् तत्सळिलं च पंकाविलोप्सलहिलंच कर्दमेदाच्छोष्णजलं । फेनापि येन केनपि सत्पुरुषेण । अवगम्य अवगमनं पूर्वज्ञात्वा । कृपया दयया । उपाहृतं उपायितेस्म उपाहृतं । उद्धकषायतायं उद्धवासौ कषाया उदकषायस्तस्य तोयमिव । कथंचित् केनचित्प्रकारेण । अपिबत् अपात् पा पाने ल ||२|| म० अ० - प्यास की अधिकता से स्फुटित कटवाले मृग समूह ने वनकी बावडी के गर्म जल को कृपा करके किसी सज्जन से दिये गये गर्भ कटुए काढ़े के समान किसी तरह पिया | ६ | धात्रीदरीमुखगतैर्विपिनस्थलीनां व्यादीर्णवेणुगलितैर्मणिभिर्विरेजे ॥ मा लोकमित्र शिखिनो मम पीडयेति दीनं प्रकाशितरदेव दिनाधिपाय ॥ १० ॥ धानीत्यादि । धात्री वसुधा । उपमाता वा । " धात्री स्यादुपमातापि क्षितिरप्यामलयपि इयमरः । व्यादीर्णवेणुगलितः व्यादीर्यतेम्प व्याक्षेर्णास्ते च ते देण तथोक्तास्तेभ्यः गलितास्तः स्फुटितवंशतः पतिता: । विपिनस्थलीनां विपिनस्य स्थल्पस्तथोक्तास्तासां विपिरस्यलीनां अरण्यप्रदेशानां । श्रीमुखगतेः दर्या मुखं दरीमुखं तद्गच्छतिस्म दरीमुखगतास्ते दरीविवरप्राप्तेः । मौकिकः मणिभिः | लोकमित्र' लोकस्य मित्रं तथेोक' तस्य संबोधनं हे लोकबंधों गाना । मम मे । शिक्षितः शिक्षास्त्येषां इति शिखिनस्तान् पुत्रान् वृक्षान्वा "शिवी पुत्र बलीवई शरे केतुग्रहे दुमे" इति विश्वः । मा पीडयेति मा बाधयेति । पीड गहने लोटू । दिनाधिपाय दिनस्याधिपस्तथे । कस्तमै सूर्याय । दीनं सवैन्यं यथा तथा प्रकाशितरदेव प्रकाशिता रदा यस्यास्सा तथेक्का प्रकटितदंतेव | बिरेजे नकाशे । राजू दोनों लिट् ॥ उत्प्रेक्षा | १०| I भा०-- बसुधा (अथवा उपमाता) फटे हुए स से गिरे हुए तथा इसर के किनारे पर पढ़े हुए मोतियों के कारण- हे सूर्य ! मेरे बच्चों ( अथवा वृक्षों को ) मत पीड़ित करें तदर्थ मानों सूर्य को प्रार्थना सूचक दाँत दिखलाती कीसो ज्ञात हुई । १० । संतापिताः स्वरिपुराहुमहारुपेव चंडांशुना सदृशराहुकुलाः फणीन्द्राः ॥ शंके गतान्यशरणाप्यनुवंस्तदीये पादाय एवं कृतवत्र पुटप्रमेोकाः ॥११॥ संतारिइत्यादि । चंडांशुल बंडा अंशवो यस्य सः तथोक्तस्तेन भास्करेण । स्वरिपुराहुमहारुपेव स्त्रस्य विपुः स्वरिपुः स नासौं राहुश्च स्वरिपुराहुः महती चासौरुट् च महाष्ट्र स्वरिपुराौ जनिता महारुर तथा निज राहत्यमाकोधेन । संतापितरः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy