SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६७ नवमः सर्गः । शांतांगाराः । “अलातमुल्मुकम्" इत्यमरः । विशवमस्मचयाः विशदानि च तानि भस्मानि च विशदभस्मानि तेषां चयाः शुभ्रभूतिसमूहाः किंवा । इत्थं अनेन प्रकारेण इत्यं । अयं एषः । मनातः घनस्यांतर्घनांतः वनमध्ये भव्ययं । अयं प्रीष्मः । जगतः लोकस्य । शंकां वितक। "शंका त्रासे वितर्क च" इति विश्यः । जनितषान जनयतिस्म जनितधान् । जनैछ प्राघुर्भाधे णितात कवतु प्रत्ययः। संशयालंकारः ॥ ७॥ मा० स--वन के बीच में खिले हुप गुलाब क्या धनाग्नि है, निश्चल भुमर-समूह पाले मल्लिका पुष्प शान्त अंगार वाले भस्म-समूह है क्या! इत्यादि शंकाएं इस ग्रीषम भूतु ने लोगों के मन में उत्पन्न करदी 101 संतप्तरेणुनिकरं कृपयेव वाता निन्युः सुशीतलजलां धुनदी निदाघे ॥ एकांततप्तवसुधास्थितिभीतभीता द्रागद्रवन्निव तदा मृगतृष्णकौघाः । संतप्तस्यादि । निदाच प्रोमें। पासा: बाययः । मरेप्नुनिर तप्यतेस्म संतप्तास्ते च ते रेणवच संतप्तरेणधस्तेषां निकरस्तथोक्तस्त सम्यकतप्तधूलिसमूदं । कृपयेव अनुकंपयेव । शीतलजला शोतले जलं यस्यां तां ! धु नदीं दियो नदी धु नदी तां सुरगा। निन्युः प्रापयंतिस्म । णी प्रापयो लिट् । तदा तत्समये । मृगतष्णिकौघः मृगतष्णिकानां ओधस्तथोक्तः । “बोधो वृदऽभसा रये' इत्यमरः मरोचिकाप्रवाहः । एकांतसप्तवसुधास्थितिमीतभीताः एकांत तप्ता एकांततप्ता सा चासौ धमधाच एकांततामयसुधा तस्यां स्थितिः तोक्ता भृशं भीता: भीतभीताः एकांततप्तवसुधास्वित्याः भीतभीतास्तथोक्ता; अत्यंततप्तभूमिस्थित्याः अस्त प्रस्ताः भृशार्थ विः । शद्वन् शीव अचम् अधायन । हु गतौ लङ् ॥ ८ ॥ भा० म०--मानो कृश करके इचाओं ने प्रीम ऋतु में सन्तप्त धलियों को अत्यन्त शोतल अलवाली गंगा के पास पहुंचा दिया। उसी समय अतिशय तपी हुई पृथ्वी पर रहने से मामों बहुन उर कर मृगतृष्णाए' झट भींगो हुई सी ज्ञात हुई।८। हा हंत तृड्भरविदीर्णगला मृगालिः पंकाबिलोणमलिलं बनपल्बलानां । अल्पं कथंचिदपिवत्कृपयावगम्य केनाप्युपाहृतमिबोडकषायतोयं ॥ ६ ॥ हेत्यादि । तृभरविदीर्णगला तृपो भरस्तथोक्तः विवरतिरूम विदीर्णः तृड्भरेण विदीर्णो गला यस्यास्मा तथोका तातिशयेन स्फुटितकंठाः। मृगालिः मृगाणामालिस्तथोक्ता मृगसमूहः । वमपल्बलानां वनस्य पाल्पलानि धनपल्यनानि तेषां अरपयालासरसा परवल चारूपसर;" इत्यमरः । अह स्तोक । एकाविलोबासलिलं
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy