SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सुनिसुव्रत काव्यम् । तथा मृगगणा: मृगाणां गणास्तथोक्ताः मृगसमूहाः । नदीरयधिया नद्या रयो नदीरयः नदीरय इति धीः नदीरयधीस्तया सरित्प्रवाह इति बुद्धपा । धावमानाः पलायमानाः संतः। सेदुः दुःलायतेस्म षद्ल विशरणगत्यत्रसादनेषु लिट् । घत हत ॥ ५ ॥ भा००-जिस प्रकार सभी जीवंगपा प्र-भित्थ्यात्व से किये गये भाष-मित्थ्यात्व के कारण अतत्त्व को भी परमतत्व के विचार से अपनाते है, उसी प्रकार हरिण-समूह ग्रीष्म की शुषा से पास होकर मृगतृष्णा के जल की ओर नदी की धारा समझ कर दौड़ २ कर दुःखित होते है । ५। तृष्णातुरः स्वयमपि द्युमणिबभूव संतापवांश्च समयेऽत्र न चेत्कराग्रैः ॥ पंकाविलान्यपि जलान्यपिबकिमर्थ प्रालेयशैल तटमध्युषितश्च करमात ॥६॥ तृष्णातुर इत्यादि। शत्र समये अस्मिन्निदाघे। यु मणिः सूर्यः । स्वयमपि । तृष्णातुरः सुपाया आतुरस्तथोक्तः तृष्णापीडितः। संतापांश्च संतापोऽस्यास्तीति संताप. धान च समुश्चयार्थः संतापयुक्तः । बभूव भवतिस्म । भू सत्तायां लिट। न त् न भवति । करागी करस्यामाणि करागाणि से: किरणानः हस्तान। पंकाविलानि पंकमाचिलानि कर्दमकलुषाणि | जलान्यपि सलिलान्यपि। किमर्थं कस्मै इद किमर्थ । भपियत अपात्। अशो. षयदिति यायत्। पा पाने लुछ । प्रालेयशैलट प्रालेयसहितशलः प्रालेयशैलस्तस्य तट सधोक्त' हिमाचलसानु । कस्मात् कारणात् । अध्युषितः अधिषससिस्मेति तपोक्तः अधिष्ठितः उत्तरायणगत इत्याशयः । “पसोऽनूपाध्याङ्" इत्याधारे द्वितीया । उत्प्रेक्षा ॥६॥ भा० अ० ---इस ग्रीष्म ऋतु में स्वयं सूर्य भी तृषातुर तथा सत्तापदग्ध हो गये, नहीं तो अपनी किरणों से ये गदले जलों को क्यों पीत अर्थात् सुखाते तथा हिमालय पर्वत के शिवरारुढ़ क्यों होते हैं। शंकामयं जनितवान् जगता वनांतःकिं पाटलाः कुसुमिता:दवपावका:किं॥ किं मल्लिकाः स्तिमितभंगगणाः किमेते शांतोल्मका विशदभरमचया इतीत्य|७॥ शंकामित्यादि । कुसुमिताः कुसुमानि संजासान्येषामिति तथोक्ताः संभात. पुष्पयुताः। पारलाः पाटलवृक्षाः। किं किन्नु । दरपाबकाः दवाश्च ते पावकाश्च तथोक्ताः दावाग्नयः । किं किंधा । स्तिमित गगणाः भृगाना गणा भुगमणाः स्तिमित भृग. गणो यामु तास्तथोक्ताः निश्चलमृगकुलमिलिताः । “स्तिमिताबाई निश्चली इति बेजयंती । मलिकाः मल्लिकानामपुष्पाणि । "मलिकाः बहुलं श्लुषपुष्पमाले" इति बहुल-प्रत्ययस्य श्लुक मल्लिकापुष्पाणि किंवा । एते इमे। शांताबमुकाः शांतमुमुकं एषां ते तथोक्ताः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy