SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६५ नवमः सर्गः ग्रीष्मं विदावन भूमि विशाल दय्यों रेजुः कनत्कनकशेवधिदीप्रगर्भाः || मान्याभिरुग्र करपादहतेः प्रवेष्टुं क्लृप्तानि कुगडशतवद् वनदेवताभिः ||४|| श्रीष्मे इत्यादि । प्रीष्ये निदाघे । कनटकन कशेवधिदीगर्भाः कनतीति कनति तानि कनकानि येषु से कनटकमकास्ते च ते शेवधयश्च तथोकt दीप्यत इत्येवं शीलो दीप्र: फलटकन कशेवधिभिर्दीयों गर्भो यासां तास्तयोकाः ज्वलत्सुवर्णयुक्तनित्रिभिः प्रकाश्यदंतमगाः । विदीर्णवन भूमि विशालदर्यः वनस्थ भूमिर्वनभूमिः विशालाश्च वा दर्यश्च विशालक्ष्य: विदीर्णा चासौ धनभूमिश्च तथोक्ता तस्या विशालदर्यस्तथोक्ताः विभिन्नारक्यावनिविशालरेखाः । मान्याभिः सानितुं योग्या मान्यास्ताभिः पूज्यामिः । वनदेवताभिः arer देवता वनदेवताः ताभिः व्यंतर देवताभिः । उग्र करपावतेः कराश्च पादाक्रा करपादाः उग्राश्च ते करपादाश्च तथेोकाः पक्षे उप्राः करा: यस्य लः उग्रकरः सूर्यस्तस्य पादाः रश्मयस्तेषां इति: उग्रकरणादहतिस्तस्याः निष्ठुरहस्तपादघातात् रविकिरणोपहतेर्षा । "बलिस्तांश: कराः । पादारम्यं द्वितुर्यथाः” इति उभयत्राप्यमरः । प्रवेष्टुं निपतितुं । पलसोनि कुंड शतचत् बग्न कुंडानि अग्निकुंडामि क्लुमानि च तान्यग्निकुंडानि च तथेोक्तानि क्लृप्ता मिकुंडानां शनानि तथेोक्तानि तानि विरचितानलकुडानेकवत् । रेनुः यभुः । राज़ दीप्तौ लिट् उत्प्रेक्षा ॥ ४ ॥ मा० भ० - प्रोष्म ऋतु में चमकती हुई सुवर्ण-निधियों से समुङ्गासित गर्भवाली विदीर्ण वनभूमिकी विशाल कन्दरायें मानो सूर्य के पादाघात अथवा किरणों के आक्रमण से अग्निकुण्डवत् नीचे की ओर प्रवेश करने के समान सोभने लगी | ४| मिध्यात्वकर्मकृतयाशुभयेव दृष्ट्या जंतुव्रजाः परमतत्त्वघियाप्यतत्त्वं ॥ ग्रैष्म्या तृषा मृगगण मृगतृष्णिकांभः सेदुर्नदीरयधिया वत धावमानाः ॥५॥ 4 मिध्यात्वेत्यादि । जंतुवजाः जंतूनां मजास्तथेोक्ताः जीवसमूहाः । प्रेया प्रौष्मे भवा प्रष्मी तथा निदाघजातया । तृषा विवासया "उत्या तु पिपासा तुटू” इत्यमरः । मृगहृष्णिकांमः मृगाणां तृष्णा तथोक्ता मृगतृणैव मृगतृष्णिक्रेति स्वार्थे कः मृगतृष्णिवांभः मरीचिकाजलं तथोक्तम् । मिथ्यात्वकर्मकृत्तथा मिथ्याभावो मिध्यात्वं तथ तत् कर्म व मिध्यात्वकर्मणा कृता तया द्रयमिथ्यात्वविहितया । मशुभया अप्रशस्त रुपया । ष्ट श्रद्धा भाव मिथ्यात्वेनेत्यर्थः । अतस्वमपि न तत्त्वमतस्वमपि तत्वाभासमपि। परमतत्रधिया परमं च तत् तवं परमतत्वं परमतत्वमितिधीस्तथोक्ता तया सद्द्भुतवस्थिति बुद्धया घायमानाः घावंत इति धावमानाः पलायमानाः । सेदुरिव यथा दुःखायतेरुम | |
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy