________________
मुनिसुव्रतकाव्यम् ।
१४० "कुत्सितारामाते” इति कट् । निदित क एणयो नाभियंया तथोक्ता तिरस्कृतकस्तूरी। सुमित, शोममा राजः शातिरभेनै धादिगुणे" इति अकारस्येकारः। सुगंधेर्भावधिता सौरभत्वम् ॥१२॥
भाभ-निस्स्वेदता, स्वच्छता, भोर तथा अमृत के समान श्वेत रुधिरता, सम. धतुरस्रसंस्थान, वजुवृषभाराच संहनन तथा कस्तूरी को विनिन्दित करने वाली सुगन्धिता आदि सलक्षण उन के अंगों में थे । १२ ।
परश्शतैरबुजेकबुमत्स्यश्रीवत्समुख्यैवरलक्षगौश्च ॥
सव्यंजनैश्वोनसहस्रकेण मसरिकाद्यैरुपनक्षितत्वम् ॥ १३ ॥ . परशारित्यादि । सम्वुजकम्युएन्स्यश्रीवत्समुख्यैः धुजं घ कंधुश्च मत्स्यश्च श्रीवत्सश्च अंग्रुजकंचमस्थास्ते मुख्या येषां नानि अंबुजवंबुमत्स्यग्रं चत्ममुख्यानि तः कमलशनमत्स्यश्रीवत्सपमुखैः । परश्शतः शतात्पा सख्या येषां तानि परश्शतानि तैः साएशतैः "पर: शताद्यास्त येषां परा संख्या शनाधिकात्” इत्यमरः । वरलक्षणश्च धगण च नानि लक्षणानि व घरलक्षणागि तेः उत्कृष्टलक्षणैः । मविकाधः मनु रिका आद्या येषां तानि मसूरिकाद्यामि तः मसूरिकादिभिः । ऊनसहनरेण ऊनं च तत सहस्तकं च ऊनमानक तेन कियदूमसह. नण नवशतरित्यर्थः । सव्यं जनश्च संति च तानि व्यंजनानि च सव्यंजनामि च ते प्रशस्तव्यंजनश्च लक्षाः । उपलक्षितस्पं उपलक्ष्यते स्म उरलक्षितं तस्य भाषः उपलक्षितस्वं ॥ १३॥ ___ भा० अ० -एक सौ आठ कमल, शंख, मत्स्य और श्रीवत्स भादि प्रशस्त लक्षणों से तथा नौ सौ अच्छे २ व्यञ्जनों और मसूरिकादि से वे ( जिन पालक ) उपलक्षित होते थे। १३ ।
विलोचनासेचनकं सुम्पं बचांसि पीयूषरसारघट्टाः ॥
जगत्त्रयीमप्यतथा विधातुं पटीयसी काचन दिव्यशक्तिः ॥ १४ ॥ घिलोचनेत्यादि । सुरुपं शोमन रूपं तथोक्त सौरूष्यमित्यर्थः । पिलोसनासेच. नक पिलोचनयोरासेचनकं तथोक्त' प्रदर्शनेन तृप्त्यंतरहितं । "तदासेषनकं तुप्रास्त्यंतो यस्य दर्शमात्" इत्यमरः । पीयूषरसार घट्टाः पीयुषस्य रसास्तथोक्ताः पीय परसानामरघट्टाः पीयुषरसारबहा; अमृतरसजलयंत्राणि। "उद्धाटक घटीयंत्रपादावरिघट्टकः" इति हलायुधः। चालि वचनानि सर्वप्रियहितवचनामीत्यर्थः । नियतलिंगत्वाविशेष्यधिशेषणत्वेऽपि तादावा, । जगत्प्रयी प्रयाणां पूरणी प्रयी जगतां प्रयी अगस्त्रयी तां । अपि । अतथा विधांतु तेन प्रकारेण तथा न तशा अतथा अतथा विधामाय