________________
م *
सप्तमः सर्गः ।
तथा विधातु कंपयितु' । पदीयसी प्रकृष्टश पटुः पटीयसी "गुणांगा ष्ठेयसुः" इति इयसु प्रत्ययः "मृदुमित्" इत्यादिना ईए । काचन काचित्। दिव्यशक्तिः दिवि भवा दिव्या सा खाली शक्तिश्व तथोक्ता अप्रमितवीर्यतेत्यर्थः ॥ १४ ॥
भा० अ० - जिनबालक का सुन्दर रूप आँखों को तृप्त करने वाला और वाणी अमृतधार के जल-यन्त्र के समान थी । अर्थात् सारे संसार को विचलित ( अत्याश्चर्य प्रग्न ) करने के लिये उन में कोई अपूर्व ही दिव्य शक्ति विद्यमान थो । १४ ।
युतः स्वभावातिशयैरमीभिः कृतोन्नतिर्विशंतिचापदंडैः ॥ विषाग्निशस्त्रादिविघातदूरस्त्रिदोषवैषम्यभवाभयारिः ॥ १५ ॥
युत इत्यादि । अमीभिः एतैः । स्वभावातिशथेः स्वभावात् जाता अतिशया: स्वभावातिशयास्तः सहजातिशयैः । युतः युक्तः । विंशतिचापदंडे: चापानां इंडाश्वापदंडाः विंशतिश्च ते चापदंडाच विंशतिचापदंडास्तैः विंशतिधनुर्भिः । कृतीग्नसिः कृता उन्नतिः यस्यासौ यथोक्तः । विषाग्निशयादिविघातदूर: विषं वाग्निश्च शस्त्रं च विषानिशस्त्राणि तान्यादीनि येषां ते विषाग्निशस्त्रादयस्तेषां विघातस्तथोक्तः विवामिशस्त्रादिविधातात् दूरस्तथोक्तः गरलानलप्रहरणादिधातरहितः । त्रिदोषवैषम्यमत्रामयारिः श्रवश्च ते दोषाश्च त्रिदोषाः विषमस्य भावो वैषम्यं त्रिशेषवैषम्यात् भवस्तथोक्तः त्रिदोषवेषभ्यभवश्चासावामश्च त्रिदे। पवैषम्यभवाभ्यस्तस्थारि : तथेोक्तः वातपित्तश्लेष्मवैषम्यात् जात्तत्र्याधिनामगस्यत्वाद्विपुः निर्व्याधिरित्यर्थः ॥ १५ ॥
भा० अ० – इन स्वाभाविक अतिशयों से युक्त बीस धनुष के प्रमाण उन्नत और विष, अनि तथा शस्त्रादिकों के घात से दूरस्थ अर्थात् अकाल-मृत्यु से रहित और वातपित्तकफादि रोगों के शत्रु भूत श्रीजिन वालक थे । १५ ।
1
त्रिंशत्सहस्त्रीमितवत्सरायुः स्फुटातसीसूनसमानवर्णः ॥
तदायमुत्सृष्टधनुः शरस्य स्मरस्य शंकां जनयांबभूव ॥ १६ ॥
त्रिंशत्सहस्त्रत्यादि । त्रिशरसहस्त्री मित्तवत्सरायुः त्रिशतः सहस्राणां समद्वार: त्रिश त्सहस्री तया मितं वत्सराणामायुः त्रिंशत्सहस्त्री मितवत्सरायुः यस्य सः त्रिंशत्सद्द मितवत्सरायुष्कः । स्फुद्रातली सुनसमानवर्णः अतस्याः सुनं स्फुटं च तद् अतसीसून तस्य समानः स्फुटातसीसुनसमानो वर्णो यस्य सः विकसितातसीकुसुमसङ्गशवर्णः ।
एषः । तदा यौवनसमये । उत्सृष्टधनुः धनुध शरश्न धनुश्शरौं उत्सृज्येसे स्म उत्ौ धनुश्शरी येनासावुत्सृष्टधनुश्शरस्तस्य त्यक्तचापबाणस्य । स्मरस्य मन्मथस्य ।