________________
मुनिसुनतकाव्यम् । शंको संदेह । जनसंबभूव उद्धावप्रतिस्म । जना प्रादुर्भाये। "प्रयुज्याप्याण्णिम् वा इति णिम् तता "व्यायासकास्” इत्यादिना माम् तेनैव सूत्रण भूससायामित्यस्यानुप्रयोगः णिअन्सालिट् इति पंचभिः कुलक ॥ १६ ॥
मा० १० -तीन हजार वर्ष की गायुवाले और खिले अतसी-पुष्प के समान रंगवाले श्रीजिनचालक ने धनुण को अलग रखे हुए कामदेव की शङ्का उत्पन्न कर दी ॥१६॥
पित्रापि निवर्तितदारकर्मा ततः स यूनामधिपोऽपि वृद्धां ॥
अग्राह्यत स्वामधिराजलक्ष्मी पुरैव राजा जगतां त्रयाणां ॥१७॥ पिनत्यादि । ततः तस्मिन् ततः तदनंतरे । पुरेव प्रागेत्र । अपाणां जगतां त्रिलोकीनां । राजा स्वामी मुनिसुवतः । पिप्रापि जनमापि। निर्तितदारकर्मा दाराणां कम निर्वय॑ते स्म निर्वतितं निर्तितं दारकर्म यस्य सः तथोक्तः कृतविवाहकायः । “भार्या जायाऽथ पुंमूनि दाराः स्यात्तु कुटुम्बिनी" इत्यमरः । यूनां तरुणानां अधिपस्तथोकोऽपि । वृद्धां वर्धते स्म वृद्धा तो जरामिति विरोधः समृद्धामिति परिद्वारः । स्वां स्वकीयां । अधिराजलक्ष्मी अधिको गजो अधिराज: “राजनसोः इत्यत् अधिराजस्य लक्ष्मीः अधीराजलक्षमीस्ता अप्राथत स्वीकार्यते स्म प्रही उपादाने इति धानोर्णिजन्तारकर्मणि लङ् । स्वामिनोर्जगत्त्रयराजत्वेपि स्वान्वयाधिराज्यग्रहण क्षत्रियकर्मपालनमितिमावः ॥ १७ ॥
भा० अ०-पहले ही से त्रिभुवन के राजा होते हुए श्रीमुनिसुनत-नाथ ने पिता से विवहादि कृत्य कराये जानेपर' तरुणों के शासक हो कर भी वृद्ध राज्यलक्ष्मी को ग्रहण किया अर्थात् पिताने विवाहादि कार्य सम्पन्न करके मुनि सुवतनाथ को युवराज्याभिषेक क्रिया ॥१७॥
पुण्यैकलभ्योऽधिकसौख्यहेतुर्विचित्रवर्णो विशदांतरंगः ॥
नृपासनस्थोऽनमयत्रिलोकी स दीपवति निधिवत्पदाग्रे ॥१८॥ पुषय फेत्यादि । पुण्यै कलभ्यः पुण्यमेधैक पुण्यैक लन्धु योग्यो लभ्यः पुण्यकेन सभ्यः सुकमेकेन प्राप्यः । अधिकसौख्यहेतुः सुखमेव सौख्यं अधिकं च तत् सौरव्यं च अधिकसौरूवं अधिकसौरव्यस्य हेतुस्तथोक्तः प्रकृष्टातींद्रियसुखस्य हेतुः बहुलेंद्रियसुखस्य कारण च। विचित्रवर्णः विचित्रो वर्णी यस्य सः तथोक्तः अद्भुतशोभायुतः विविधमणिमयत्वामानावर्णसहितश्च । विशदांतरंगः विशदम तरंगं यस्य सः निर्मलाभिप्रायः निर्मलादिप्रांतांगा था। नृपासनस्थः नृपस्यासनं नृपासमं तत्र तिष्ठत्तीति नृपासनस्थः । सः। पदाने पक्ष्योरगं पदाधं तस्मिन् चरणयोपरि पदस्याग्रं पदाम सस्मिन् स्थानाने ।