________________
"सप्तमः सर्गः। अखिलबालकेलयस्तान याहुयुलप्रमुखकेलयश्च अखिलवालकेलयः नियुद्ध' मुख्यं येषां ते नियुद्धमुख्यास्ते च ते अखिलवालकेलयश्च नियुद्धमुख्याखिलपालकेलयस्तान् समस्तबालबिलासान् । परीक्षाप्रधित्सयेव परीक्षा प्रधित्सतीति परीक्षाप्रधित्सा तया विचार. करणेच्छयेव । निरूपयामास नदर्श | रूप रूपक्रियायां लिट् ॥ १०॥
भा०अ०-इस सर्वज्ञ राजकुमार ने देवताओं से को गयो सभी बाल-कहानों को परीक्षा करने के निमित्त देखा न कि सबंट होकर मनस्तृप्ति के लिये ॥१०॥
गतोनपादायुतवत्सरस्य श्रितं ततो यौवनमस्य गात्रं ॥
मधुर्यथा नंदनपारिजातं शरद्यथासान्ध्यसुधामयूखम् ॥११॥ गानेत्यादि । ततः तस्मिन् ततः तदनंतरं । गतोनपादायुतवत्सरस्य अनचाली पाश्च तथोक्तः गत ऊनपादों येषां ते अयुतप्रमिता वत्सरा अयुमवत्सरा गतोनपादा अयुतवत्सरा यस्य तस्य गलितन्यूनतुरीयभागदशमितसहस्रममितसंवत्सरस्य मलितविगलितपंचशताधिकसप्तमहनसंवत्सरस्येत्यर्थः । अस्य जिमकुमारस्य । यौवन यूनो मायो यौवनं । गात्रं देहं । श्रितं प्राप्त । नंदनपारिजात नंदगस्य पारिजातस्तथोक्तस्तं मदनकल्पवृक्ष । मधुः वसंतः। यथा शरत् शरत्कालः | सांध्यसुधामयूख संध्याया भवसाध्यः सुधारूप मयूखो यस्य सः सांध्यश्चासौ सुधामयूखश्च तथोक्तस्तम् उद्यश्चन्द्र यथाश्रितः सथेति भावः ॥ ११ ॥
भा० अ० --जिस प्रकार वसन्त ऋतु नन्दन कल्पवृक्ष को और शरद ऋतु सन्ध्याकालीन चन्द्रमा को आलिंगन करती है उसी प्रकार जब मुनिसुव्रतनाथ साढ़े सात हजार वर्ष के हुए तब इनकी देह को युवावस्थाने आलिंगित किया ॥११॥
अधर्मता निर्मलता च नित्यं पयस्सुधापांक्तिकलोहितत्वं ॥
समाकृति संहननं च पूर्व सुगंधिता निंदितकैणनाभिः ॥१२॥ अधर्मतेत्यादि । नित्यं अनवरत । अधर्मता धर्मस्य भावो धर्मता न धर्मता अधर्मता निःस्वेदत्वं । निमलता मलानिर्गत निर्मलं निर्मलस्य भायो निर्मलता निर्मलत्वं । च समुन्धयार्थः। श्यस्तुधापांक्तिकलोहितत्वं पयश्च सुधा च पयस्सुधे पंक्ती तिष्ठतीति "निकटादिषु वसतोति" छन्। पयस्सुधयोः पाक्तिस्तथोक्त' । पयस्सुधापांक्तिक व तत् लेाहितत्वं च तथोक्त' तस्य भावः पयस्तुधापक्तिक लोदितत्व क्षीरामृतराजस्थितगौररुधिरत्वं । विपि पदेषु बहुव्रीहिर्षा । समाकृतिः समा चासावाकृतिय तथोक्ता समचतुरस्नसंस्थान । पूर्व प्राथमिकः। संहनन बसवृषभनारचसंहनन । निादतकैणनाभिः निघतेस्म निदितः अत्यंत निहितो निक्तिकः