________________
मुनिसुव्रतकाव्यम् । जिरेषु "गृहावनदणी देवल्यंग चत्वगाजिरे" इत्यमरः । पंचषाणि पंचच घट व पंखषाणि "सुज्वार्थ" इत्यादिना समासः । “प्रमाणिसंख्याड्छुः" इति उ प्रत्ययः। “हित्यं त्यानादेः" इत्यंत्याजादेलक। पदानि पदनिक्षेपणानि। तीक्षणदीनचक्षुः तासां वीक्षणं तथोक्त तद्वीक्षणे दीने नक्षुषी यस्य सः तथोक्तः देवांगनादर्शनेन सुद्धःखितनेत्रः सन् यद्वा तद्वीक्षणेन दीन चिगतहर्ष चक्षुर्यथा तथा । पपान पततिरूम पल गतौ लिट् ॥ ८॥
मा० म० -कुमार धीरे से उठ सुरांगनाओं की अंगुली एकड़ और अंगने में पांच चार डेंग चल कर ही उन्हें (सुगंगनाओं को देखने से कित-नेत्र ( दुःखित नेत्रदोते हुप गिर पड़े ॥८॥
स पांशुकेलौ सुरतनानी कायकीण वासोः ॥
कृतोपवीतो व्यश्चत्कुमारस्सदिव्यधन्वेव नवांबुवाहः ॥६॥ स इत्यादि । पाशुकेलौ पाशोः कलिः पांशुक्रलिस्तस्मिन् धूलिक्रीडायो । सुरतनकानां सुराश्च ते तन काश्च सुरतर्नकास्तेषां देघवाल कानां । फरायकीणअवकीर्यन्ते स्म अवकीर्णाः करैरवकोणी: करायकीर्णास्तैः हस्तैर्वि कीर्णैः । नवरत्नचूर्णः नय स तानि रत्नानि च नवरत्नानि नवरत्वानां चूर्णाः नवरत्नपूर्णास्तैः । "चूर्णे क्षोदः" इत्यमरः । कृतोपवोतः कृत उपवीतो यस्य सः सथोक्तः विहितवेधितः । सः कुमारः जिनकुमारः । सदिव्यधन्दा विधि भव दिव्यं दिव्य' च तत् धन्व च दिव्यधन्य दिव्यधन्वना सह वर्तत इति सदिव्यचन्या तधोक्तः सुरचापसहितः। "धनुश्चापी धन्वशासनकोदंडकार्मुकम्" इत्यमरः । अंधुवाह अंबु वदतीत्यंबुत्राह इन मेघ इच । व्यरुन्नत् । रुचि अभिप्रोत्यां च लुङ् । “धु द्वयो लुः" इति तिप् । उत्प्रेक्षा ॥ ६ ॥
भा० अ०-चह राजकुमार धूलि क्रीडा के समय देवथालकों के द्वारा फेंके गये गये रत्नों के चूर्ण से परि वेष्टित होकर इन्द्र धाप से प्रतिकलित नतम मेघ के समान सोभते
थे।
अशेषविज्ञोऽनिमिषैः परीक्षाप्रधित्सयवैष विधीयमानान् ॥ नियुद्धमुख्याखिल बालकेलिं निरूपयामाम नरेन्द्रसूनुः ॥१०॥....... अशेषविज्ञ इत्यादि । अशेषयिनः अशेष विज्ञानातीत्यशेवितः सर्वशः । एषः अयं । नरद्रसूनुः नराणाभिद्रो नरेंद्रस्तस्य सूनुः राजननयः । अनिमिषः न विद्यते निमित्रो येषां ते अनिमिषास्तैः देवैः । विधीयमानान विधीयंत इति विधीयमानास्तान क्रियमा. गान् । मियुद्धमुख्याजिलबालकेलीन बालानां फेल्टयः पालकेलयः खिलाश्च ते बाललयाम