________________
१३७
सप्तमः सर्गः । "आदितैयादिविषदो लेखा अदितिनंदनाः" इत्यमरः । धिम्राजितहेमसूत्रः हेम्ना निर्मितं सूत्र' हेमसूत्र विभ्राजते सर विभाजित विभाजित हमसूत्र यस्य सः तथोक्तः विराजितमुवर्णकटि सूत्रयुकः । वणिरजनस्य पणिपचासौ जनश्च घणिजनस्तस्य । कृतहेमलेखः क्रियते स्मकता हेनो-लेखा हेमलेला कृता हेमलेखा यस्य सः तथोक्तः कृतस्वालेखासहितः । “लेखा लेख्थे सुरे लेखा लिपिराजकयोमते” इति विश्वः । निकाष्पट्ट य निकायचासौ पट्टब्ध तथोक्तः . निकषोपल इव | रराज बभौ । गाज़ दीप्ती लिट् । उत्प्रेक्षा ॥ ६ ॥
भा० भ०-सुवर्णकटिभूषण से सुशोभित तथा देयताओं से चन्दनीय राजकुमार मुनिसुबत परिवार-धर्गों के हाथों हाथ होते रहने से सोने की लकीर से समुद्भासित वणिक लोगों की कसौटी से जान रहते थे। अर्थात कृष्णवर्ण मुनिसुव्रतनाथ सुवर्ण के कारभूषण से समलकृत होने पर सोने से कसी गयी कसौटी के समान दीखते थे ॥६॥
स जानुचारी मणिमेदिनीपु स्वपाणिभिः स्वप्रतिबिंबितानि । .
पुरः प्रधावत्सुरसूनुबुड्या प्रताडयन्नाटयति स्म बाल्यं ॥ ७॥ स इत्यादि। मणिमेदिनीषु मणिकीलिना मेदिन्यो मणिमेदिन्यस्तासु रलमय. भूमिषु । जानुचारी जानुभ्यां बरतीत्येवं शीलस्तथोक्तः जानुगमनशीलः बालकः । स्वप्रति. बिबितानि स्वस्थ प्रतिषितानि तथोक्तानि स्वप्रतिमानानि। स्वाणिभिः स्वस्य पाणयस्तः स्वकीयहस्तैः ! प्रतिबिंबवहुत्वाद्वहुवचनं । पुर: निजाग्रतः । प्रधायरसुरसूतु. मुख या प्रधाचतीति प्रधाबतः सुराश्च ने सूनवश्च सुरसूनवः प्रधावतश्च ने सुरसूनवश्व तथोक्ता; प्रधावत्सुरसूनन इति घुद्धिस्तथोक्ता तया देवयालकगत्या । प्रताडयन् प्रताष्ट यतीति प्रतापन् । बार्य बालत्यं । नाटयति स्म नर्तति स्म। त्रिज्ञानधरत्वादविद्यमान मावि बाल्यावस्थावशाद्विद्यमानवल्लोके दशेयनिस्मेत्यर्थः 1 भ्रांतिमानलं कारः ॥ ७॥
भा० अ०-दोजानू होकर इधर उधर मणिमय भूभिपर खोलते हुप राजकुमार अपनी छाया को आगे दौड़ते हुए देवयालक समझ कर अपने हाथों से ताड़ित करते हुए बाल्यभाषका अभिनय दिखाने लगे ॥७
शनैरसमुत्थाय गृहांगणेपु सुगंगनादत्तकर: कुमारः ॥ पदानि कुर्वन्किल पंचषाणि पपात तद्वीक्षणदीनचक्षुः ॥ ८॥ शनैरित्यादि । सुरांगनादत्तकरः सुराणामंगनाः सुरांगनास्ताभिः दत्तः करो यस्य सः तथोक देवांगनाभिर्दसहस्तः। कुमार: जिनमालकः । शनैः मंद यथा तथा । समुत्थाय समुत्थानपूर्व पवात्किञ्चित् । गृहांगोषु गृहस्यांगणानि गृहांगणानि तेषु सदा