SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मुनिमुमतकाव्यम् । उल्लोकितरित्यादि। राजांगमय: अंगे भवतीत्यंगभवः राज्ञोऽगभयस्तयोक्तः राजकुमारः। उत्पललोचनायाः उत्पले इन लोचने यस्थास्तस्याः कुमुवालनिभने प्रायाः पमाक्या: । उल्लोकितेः उल्लोकते स्म उल्लोकितानि तैः उर्ध्वदर्शनैः । ससंभ्रमारक्षेपणकौतुकेष उत्क्षेपणान्येव कौतुकानि तथोक्तानि संभ्रमेण सह वर्तत इति ससंभ्रमाणि तानि च तान्युतक्षेपणकौतुकानि च तथोकानि तेषु संभ्रमसहितोवेवापाको उम्सु। अंतरिक्ष आकाशे। तडिल्लताक्लिष्टः माश्लिन्यतेस्म आशियः तडिल्लतया आश्लिष्टः तथोक्तः विधु लतालिंगितः । अंधुघाह इव अंबु बहतीत्य युवाहो मेत्रः स इव। रराज यौ। राजू दीप्तौ लिट् उत्प्रेक्षा ॥४॥ भा० -पाक्षी पद्मावती जब राजकुमार को ऊपर की ओर दष्टि किये हुईबार २ पलक गिरा कर देख रही थी तब वे आकाश में विद्युल्लता से भावेष्टित मेघ के समान सोमने लगे ॥४॥ नराधिपेनोरसि नीयमानो बभार हारांतरनायकत्वं ।। भेजे चलकुंडलतां मुजाग्रे चूडामणित्वं शिरसि प्रपन्नः ॥ ५ ॥ मराधिपेनेत्यादि । नराधिपेन नराणामधिपो नराधिपस्तेन सुमित्रमहाराजेन । उरलि वक्षति | मीयमानः नीयत इति नीयमानः प्राप्यमाण: । हारांतरनायकत्वं हारस्यातर हारातरं नायकस्य भावा नायकत्यं क्षारांतरे स्थितं नायकत्वं पुनस्तत् हारमध्यगततरलमणित्यं । बभार धरतिकर भृञ् भरणे 1 भुजान भुजयोरन्न' भुजान तस्मिन् भुगशिरसि । नीयमानः । बलत्कुंखलतां चलस इनि चलती चलन्तो च ते कुखले व बलत्कुडले तयोर्भावश्चलकुंचलता तां बिलसकपचेष्टनत्वं । भेजे निषेधे । भमसेषायां लिट् । शिरसि मस्तके। नीयमानः। चूडामणिव चूडामोआवश्चतामणित्व शिशेखत्य । “चूडामणिः शिरारत्नम्" इत्यमरः । प्रपन्नः प्रपद्यतेस्म प्रपतः नीतः ॥५॥ भा० अ-सुमित्र महाराज से छाती से लगाये जाने पर हार के मध्यमणिय को, भुजाके अप्रभाग में लेने से चंचल कर्णभूषणत्व को तथा सिर पर लेने में चूड़ामपित्य को राजकुमार ने प्राप्त किया ॥५॥ कराकर बंधुजनस्य गच्छन् रराज विभ्राजितहेमसूत्रः । सलेखवंद्यः कृतहेमलेस्रो वणिग्जनस्येव निकाषपदः ॥ ६ ॥ करादित्यादि । बंधुजनस्थ यंधुश्वासी जनश्च बंधुजनस्तस्य । करात् हस्तास् । कई हस्त । गच्छन् गष्यतीति गच्छन् थाम् । सः जिनः। लेखपधः लेखेर्वधः देवैद्यः
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy