SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। करांगुलिं लिप्तसुधां स लिट्वा बबंध मातुः स्तनयोन बुद्धिं ॥ सुरेन्द्रबंधः सुरदेहतायां चिरानुभृतामृततृषण्येव ॥ २॥ कगंगुलिमित्यादि । सुरेंद्रवंधः सुराणामिद्रास्सुरेंद्राः वंदितुं योग्यो घंधः सुरेंद्रचस्तथोक्तः देवेंद्रघंधः। सः जिननाथः । लिप्तसुधां लिप्यतेस्म लिप्ता लिसा सुधा यस्यास्सा तो उगलिभपीयूषां। करागुलि फरस्यांगुलिः कगंगुलिः ता हस्तांगुलिं । लिड्ड्या लेहनपूर्व आस्वाध। सुरदेहतायां सुराणां वेहो यस्य सुर देहस्तस्य भावः सुरदेवता तो तस्यां घृतदिव्यशरीरत्वे । विरानुभूतामृततृष्णयेब अनुभूयतेस्म गनुभूतं सिरेण अनुभूत विरानुभूतं तच्च तत् अमृतं च तथोक चिरानुभूतामृतस्य तृष्णा तयेव बहुकालानुभूतसुधाछियेष । मातुः जनन्याः । स्तनयः । पुद्धि मतिं । न घबंध न चकार । बधि बंधने लिट् ॥२॥ भाम--सुरेन्द्रों से बन्दनीय श्रीजिन-बालक ने मानो देव-शरीरपने की चिरकाळ से मनुभूत अमृत की तृष्णा से सुधालिप्त अपनी अंगुलियों को पार कर माता के स्वनपाम से रुचि हटायो॥२॥ - जिनार्भकस्येंद्रियतृप्तिहेतुः करे बभृत्रामृतमित्यचित्रं || - चित्रं पुनः स्वार्थसुखैकहेतुरतच्चामृतं तस्य करे यदासीत् ॥ ३ ॥ जिनामकस्येत्यादि । जिनामकस्य जिन एव अर्भकस्तस्य जिनवालकस्य । "दारको नंबनोऽर्भक:* इति धनंजयः । करे हस्ते । अमृतं सुधा। इंनियतृप्तिहेतुः इंद्रियस्य तृप्तिस्तपोका बद्रियतृप्त्याः हेतुस्तथोकः इंद्रियसतर्पणकारणं। बभूव भवतिस्म । भूसत्तायां लिट्। इति एवं । वचनं । अचित्र न चित्रमचित्र' आश्चर्य न भवति । पुनः किमिति चेत्-तस्य जिनबालकस्य । करे हस्ते । यत् स्वार्थसुखैकहेतुः स्वस्मै इन्दं स्वस्मै भयं पा स्वार्थ स्वार्थ च तव मुखं च स्वार्थसुखं एकश्नासौ हेतुश्च एकहे तुः स्वार्थसुखैकहेतुस्तथोक्तः स्वाधीनसुखस्य मुख्यकारणं । अमृत मोक्षः : "अमृतं यक्षशेष स्यात्पीयूषे सलिले घृते । ज्यामिते व माझे व धन्वंतरिसुपर्वणोः” इति विश्व: । इति । आसीदभवत् स्वाधीन यभूवेत्यर्थः सच्चा च समुख्या: । चित्र आश्चर्य ॥३॥ __ माows-जिन पालक श्रीमुनिसुनत माथ के हाथ में इन्द्रिय-तृप्ति केलिये अमृत था matati मारवयं कल इस बातलिय कहा जा सकता कि अपने सुबका एक मात्र कारण-भूत अमृत ( मोक्ष) भी उनके हस्तगत पा ॥३॥ उल्लोकितैरुत्पललोचनायाः ससंभ्रमोत्क्षेपणकौतुकेषु ॥ रराज राजांगभवोऽतरिक्षे तडिल्लताश्लिष्ट इवांबुवाहः ॥४॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy