SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमः सर्गः। न निर्जरैर्जितसेवनोऽयं न कांतिसंभावितशुक्लपक्षः ॥ न च प्रदोषावसरं प्रपन्नः क विद्म बालेंदुरियाय वृद्धिम् ॥१|| नेत्यादि। भयं एषः। वालेष्टुः बाल एव इन्दुः बालचंद्रः । निर्जरः जराभ्यो निर्गता निर्जरास्तैः देवैः । वर्जितं सेवनं घर्जिससेवन यस्य सः विहितपूजनः निवृत्तभक्षणः । न न भवति । निर्जराश्चंद्रकलाः कृष्णपक्षे भक्षयति न तु शुक्लपक्ष इति प्रसिद्ध कांतिसंभावितशुक्लपक्षः कात्या संभावितस्तथोक्तः शुक्लानां पक्षः शुक्लपक्षः कांतिसंभाषितः शुक्लपक्षो यस्य सः पक्षे शुकश्वासी पक्षश्च शुक्लपक्ष: कांतिसंभावितः शुक्लपक्षो यस्य सः किरणसंस्कृतस्फटिकादिधवलवस्तुसमूहः प्रमाप्रोक्षावितपूर्वपक्षम्य । “पक्षे मासाईके पाये महे साध्यविरोधयाः । फेशाचः परसे ना सखिहायो । तत्र युलिरंध्र व देदांगे राजकुंजरे। शुक्लो योगांतरे श्वेते शुक्ल व रजते मतम्" इत्युभयत्रापि विश्वः । ननभधति । प्रदोषाधसर प्रकृष्टा दोषाः प्रदोषास्तधोक्ताः प्रदोषाणामघसरस्तं पक्षे प्रदोषावसरस्यावसरस्तपोकस्तं प्रकृष्टपापाश्रयवेला रजनीमुखकालं च । “सायं निश्यवयं दोषानिधासा दुषणाघयोः" इति भास्करः । प्रपशः प्रपद्यतेस्म प्रपन्नः प्रयातः। न च न भ. वति । च समुच्चयार्थः । वृद्धि समृद्धि । इयाय जगाम । इण गती लिट् । षघ कुछ। विश्न आनीमः । विद शाने लट् । "विदो लटों वा" इति विकहपेन णशाधादेशः । निरर्वर्जिससेवनः कांतिसंभावितशुक्लपक्षः प्रदोषावसरं प्रपन्नश्च स पुनः धृद्धि एति अयं तु तद्विलक्षणगुणः कथं वृद्धिमायाति इतिभावः ॥ १॥ मा० म०-यह नूतन जिन यालक चन्द्र देवताओं से विरहित सेवा नहीं है अर्थात् इस जिन-चन्द्र कला को देवतायें भक्षण नहीं करते। क्योंकि चन्द्रकला को कृष्ण ही पक्ष में देवता लोग नहीं लाते है ऐसा लोक प्रसिद्ध सिद्धान्त है केवल कान्ति से ही शुक्लपक्ष की सम्भावना नहीं की जाती अर्थात् जिन-चन्द्र-बालक की खाँदनी सदा समुधोतित रहती है। और यह चन्द्र प्रदोष अथवा पापावका प्राप्त नहीं है तो भी बढ़ता हो जाता है यह आश्चर्य है। अर्थात् इस जिनचन्द्र तथा आकाश चन्द्र के धर्म-वैपरीत्य में महान् भन्तर है यह बड़े माधर्य की बात है ॥१॥
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy