SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३३ षष्ठः सर्गः । मुनिसुव्रताक्षरे: मुनिसुव्रत इत्यक्षराणि मुनिसुव्रताक्षराणि तैः मुनिसुवारेः । अभ्यधामि । धारणेच कर्मणि "कर्मभाचे" इति न प्रत्ययः "जे." इति तस्य लुक् श्राइतः डुधाञ् लुङ् इत्यर्थः ॥४३॥ मा० अ० – स्वयम् उत्तम व्रतशाली होकर सभी मुनियों को प्रशस्त व्रत वाले बना येंगे ऐसा विचार कर अमराधिप इन्द्र ने 'मुनि सुव्रत' न मक्षरों के आधार पर इन का मुनिसुव्रत नाम रखा ॥४३॥ देव्यो मज्जनमंडनादिकरणे प्रौढाः प्रहृष्टाशयाः । देवांश्चापि विनोदकर्मणि समानाकृत्यवस्थागतान् ॥ देवस्यास्य नियुज्य निर्जरपतिः प्रत्युद्ययौ स्वं जगत् । प्रीत्यानुव्रजतो विसृज्य विधान भालाबद्धांजलीन् ॥ ४४ ॥ वेष्य इत्यादि । निर्जरपति: निर्जराणां पतिस्तथोक्तः देवेंद्रः । अस्य एतस्य देवस्थ स्वामिनः । मज्जनमंडनादिकरणे मज्जनं च मंडन च मज्जनमंडने से आविर्येषां तानि मज्जननादीनि तेषां करणं मननमंडानादिकरणणं तस्मिन् स्नानालंकारादिक्रियायां । प्रौढाः चतुराः । प्रष्ठाशयाः प्रहर्षविरूम प्रहृष्टः प्रहृपः आशयो यासां ताः संतुष्टाभिप्रायाः । देव्यः देवमण्यः । विकर्मणि विनोदस्य कर्म तस्मिन् विनोदकार्ये । समानाकृस्यवस्थागतान् माकृतिध व्यवस्था व आकृत्यधस्थे समाने व आकृत्यवस्थे च समानाकृत्यवस्थे गच्छतिस्म गताः समानाकृत्यवस्थे गतास्तथोक्तास्तान् समानाकारायागतान्। देषवापि सुरकुमारांश्चापि । च शब्दोऽत्र प्रौढान् प्रहृष्ट्राशयानिति लिंगपरिणामेन समुच्चिनेोति । मिथुश्य नियम्य । प्रीत्या संतोषेण | अनुव्रजतः अनुवजेतीत्यनुव्रजतस्तान् पञ्चाशयातः मालाप्रबांजलीन् मालस्यानं भाला बध्यतेम्म यद्धः भालानं बद्धोऽजलिः येषां ते भालप्रबद्धांजलयस्तान् ललाटामरचितांजलीन् । विबुधान् चतुर्विधान् देवान् । चिसृज्य प्रहित्य: स्वं स्वकीयं । जगत् लोकं । प्रत्युद्ययौ प्रत्युज्जगाम या प्रापणे लिट् ॥ ४४ ॥ I भा० स०-- देवेन्द्र मिनेन्द्र भगवान के खानालङ्कार आदि शुभकृत्य सम्पादन में प्रवीण G तथा उन्मत विचार वाली देवांगनाओं और मनोरञ्जन - कार्य में दक्ष तथा समान आकृति और व्यवस्था वाले हाथ जोड़ आगे पीछे चलते हुए नतमस्तक देवताओं को वहाँ नियुक्त कर आप अपने स्थान को बल दिये ॥ ४४ ॥ इत्यर्हद्दासकृतेः काव्यरत्नस्य टीकायां सुबोधिन्यां भगवन्माभिषेकवर्णनो नाम षष्ठः सर्गेऽयं समाप्तः ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy