Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 161
________________ १५० मनियतकाव्यम् । हानि रत्नानि च चित्ररत्नानि तेषामंशवः चित्ररलांशवः अधमप्रत्रिभुवनपतिचूडानां चित्ररत्नांशवस्तथोक्ताः तयेव धर्तिस्तया मवनमनशीलत्रिलोक. पतिमुकुटरलकांतियर्तिकया। "वर्तिीपदशादोपगात्रानुलेपनीषु च । वर्तिमेषजनिर्माणायनांजनलेशयोः" इति विश्वः । विलिखितपशीठे पदयोः पोठं पदपीठं चरणासन विलिक्षित पदपीठ यस्य तस्मिन् । राजपीठे रामः पीठं राजपीठ तस्मिन् । शदशशतसंख्यान पश चारान् शतानि दशशताति पुनरपि दशवारान् दशशतानि दशदशशतानि तान्येव संरूपा येषां ते दाइशश तसंख्यास्तान् । पंच व । घरसरान् वर्षान् । पंवाधिकदशसहस्त्रवर्षपर्यतमित्यर्थः । "कालाध्वानाप्तिौ" इति व्याप्त्यर्थे द्वितीया। तस्थौ तिष्ठति स्म । छा गति निवृत्ती लिट् ॥ ३१॥ इत्पईदासकनेः काव्यरत्नस्य टीकायां सुखयोधिन्यां भगवत्कौमारयौवनदारकर्मसाप्राज्यवाना नाम सप्तमसोऽय समासः । ___ भा० ०- इस प्रकार निश्छल तथा अनुपम-भक्ति से अवनत त्रिभुवनपतियों की मुकुटमणि से प्रतिविम्बित राजसिंहासन पर श्रीमुनिसुव्रत स्वामी ने आरूढ़ होकर दस हजार पांच सौ वर्षों तक राश्य-शासन किया।३१। अथ अष्टमस्सर्गः अत्रांतरे श्रुतधरः श्रुतधर्मतत्त्वैर्भव्योत्तमैर्दमवरारव्यमुमुचमुख्यः॥ पालोक्य यागकरिपुंगवमस्तहर्षमापृष्ट इत्यचकथद्गजराजवृत्तं ॥१॥ अत्यादि। अत्रांतरे अस्मिन्नवसरे पतत्साम्राज्य काल इत्यर्थः । श्रुतधर्मतः श्रुतधर्मस्य तत्व श्रूयते स्म श्रुतं श्रुतं धर्मतत्त्व येस्तैः श्रू तधर्मस्वरूपैः । भव्योसमैः रत्नप्रयाविभवनयोग्याः भव्याः भव्यषसमा भत्र्योत्तमास्तः विनेयजन मुख्यैः । अस्तहर्ष अस्तो हर्षो यस्य तं नष्टसंताएं । यागकरिगवं पुमांश्वासो गौश्च पुगवस्तथोक्तः यागाई फरिपंग. वस्तथोक्तस्त पट्टबंधगजबर ! विलोक्य आलोक्य । मापृष्टः आपृच्छते स्म भापृष्टः विज्ञापितः। श्रतधरः श्रुतं धरतीति भूतधरः परमागमभृत् । दमवराण्यमुमुक्षमुरव्या दमख्य बरोइमवरः दमवर इत्यारण्या यस्य सः मोक्षमिच्छवो मुमुक्षवस्तेषु मुख्यस्तथोक्तः दमषारण्यवाली मुमुक्षुमुख्यश्च तथोक्तः दमवरनामधेयमुनिश्रेष्ठः । इति वक्ष्यमाणप्रकारेण । गजनिवृत्त पजानां राजा गजराजस्तस्य वृत्त करींद्रचरित्र' । अचीकथात् अनीता रथ वाक्यप्रबंधे चुरादिभ्यो.णि कथापामीत्यादिमा अक् तस्य लोपः लुङ गरिसतोत्यादिना णिलुक् संधत्यादिना र विर्षातुरित्यादिना विर्भावः सन्यालघावित्यादिना अग्लुबिसन्धमा

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231