________________
अष्टमः सर्गः। तया संभागासक्तबुद्ध या । विमुक्तिनार्या विमुक्तिरेव नारी विमुक्तिनारी तया मोक्षवनितया ! रूपकः । विसृष्टाः विसुज्यंते स्म विसृष्टाः प्रेरिताः । चरा व दूना छ । संप्राप्य संप्रापर्ण पूर्व० समेत्य। साधु मनोहरं यया तथा। जगदुः अचुः। गद व्यका यां वाचि लिट् । उत्प्रेक्षा ॥५॥
भा० मा.-मुनिसुत्रत-नाथ को अपने अन्तरंग में कर्तव्य-कर्म को पूर्ण रूप से निश्चित किये हुए जान कर साथ करने की इच्छा से मुक्ति-रूपिणी यनिता के द्वारा भेजे गये दूत के समान लौकिकान्तिक देवों ने इनकी सेवा में उपस्थित होकर इस प्रकार निवेदन किया । ५।
अस्मात्तृतीयजनने जननांधकूपादभ्युद्धरेयमखिलं जगदित्युदीर्णा ॥ चिन्तस्थले तव कृपाच्छलकल्पवल्ली या साद्य देव फलिता जगदेकबंधोः ॥६॥
अस्मादित्यादि। देव स्वामिन् । जगदे कबंधोः एकश्वासी बंधुश्च एकबंधुः जगतामेकबंधुस्तस्य लोकानां मुख्यधंधोः। तव भवतः। चित्तथ घिसस्थ सल जले तस्मिन् मन:प्रदेशे। अस्मात् पतस्यात्। जननात जन्मनः। तृतीयजनने त्रयाणां पूरणं तृतीयं तच तत् जननं च तूतीयभनन तस्मिन् "द्विस्तियश्च ऋशि" इति तीयत् प्रत्ययः ऋशादेशश्च । हरिवर्मचरे तृतीयजन्मनि । अखिलं सकलाजगत् लोकं । जननांधकृपात् अंधश्वासौ कूपश्च अधकृपः जननमेवांधकूपो जननांधकूपस्तस्मात् संसारनिर्जलपुराणकूपात । अभ्युदरेयं अभ्युद्धराणि। इति एवं प्रकारेण | उत्तोर्णा उत्पन्ना। या कराच्छलकल्पवल्ली कृपेव छले यस्यास्सा कपाच्छला कल्पा चासो वल्लो च तयोक्ता सा । अद्य अस्मिन्नध दानों । फलिता फलतिस्म मिपन्ना ॥६॥
भा. १०-हे देव ! इस से तीसरे जन्म में माप के हृदयस्पल में यह इच्छा हुई थो कि मैं इस सारे संसार का जन्मान्ध कूप से उद्धार कर सो आज आप जैले त्रिभुवन के एकमात्र साधु की घट झफारूपिणी कालतिका फलीभूत हो गयो।।
सांयात्रिकस्त्वमसि बोधनकर्णधारो यस्मात्तपप्रवहणो गुणरत्नवाही ।। तस्माद्विनेयवरसार्थयुता विमुक्तिद्वीपं गमिष्यसि भवांबुनिधेरवश्यं ॥७॥
सांयात्रिक इत्यादि। यस्मात्कारणात् । त्वं भवान् । बोधनकर्णधारः योधनमेव कर्णधारा यस्य सः तथोक्तः सम्यग्शाननाविकयुक्तः । तापवहण: तप एवं प्रवहणो यस्य सः सपएचरणनौयुकः "यानपात्रं प्रवण बाहित्यं च यत्रिवत्" इत्यभिधानात् । गुणरतवाही गुणा एष रक्षानि गुणरत्नानि तानि वहतीत्येचं शीलस्तथोक्ता समूलोत्तरगुणमणिधारी। विनेयसार्थयुतः विनेया एव सार्या विनयसास्तैिर्युतः भव्य श्रेष्ठिभियुक्तः। सोयाधिका पोत