Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 174
________________ मुनिसुव्रत काव्यम् । घातल्यादि। ग्रीष्मः निक्षाघः। वाताश्ववेगजरजःपिहिताभ्रभाग चातश्च अश्याश्च पाताश्चास्ने वेगो घाताश्ववेगस्तस्माजायतेस्म धाताश्यवेगज तय तत् रजा वातावेग तरजः तेन पिहितस्तथोकः अभूस्य भासेऽभुभाग: वाताश्वगजरजसा पिहिताभुभागो यस्मिन् कर्मणि तत् बातवेगोत्थवाजिवेग ननितधुल्याच्छादितगगनादेशं यथा तथा । मागत्य एत्य । सर्व सकलं । अपहाय अपहाने पूर्व परित्यज्य । द्रुतस्य द्रवतिस्म दुतस्तस्य विनष्टस्य । विलीनशीनविद्रावणा दुतं" इति नानार्थरनाशे | मधो: वसंतस्य। पिकभृगवलानि पिकाश्च भृगाश्च पिकभृगास्त एष बलानि तथोक्तानि कोकिलभुमरमन्यानि । तुताद व्यथयनिस्म । तुदियधने लिट् । केलियनानि केल्या वनानि तथोक्तानि क्रोडायनानि । अधाशीत् इलिस्म दह भस्मीकरणे लुङ् । पुंडरीक सितायुज श्वेतच्छत्रं च "पुडरीक सिताभोजमथ रकसरोरुहे" इत्यमरः। रूजतिस्म पभज को भंगे स्मे व लट्" इति भूतेऽर्थे स्मयोगालट् ॥ २॥ मा० म०–स ग्रीष्म ऋतु ने और सबों को हपा तथा घोड़ों के वेग से उड़ी हुई धूलि से आम्रवन के अनभागों को आच्छादित करतो हुई आकर नष्ट हुए वसन्त को कोयल भमर तथा चनरूपिणी सेना को पोड़ित किया, पीडावन को जलाया तथा कमलों को भी तोड़ मरोड़ दिया ।२। तहाविदुःखमिव वीक्षितुमक्षमत्वात् क्षिप्रं मधौ व्रजति तीवनिदाघयोगात् ॥ संतप्यमानमखिल तरुवल्लिजातं तापञ्चरीव ददृशे मधुविप्रयोगात् ।।३।। प्तदित्यादि। तद्भाविदुःख भविष्यतीति भावि भाषि च तस् दुःखं व भावितुः तस्य भाविष्टुःखं तथोक्तम् भविष्यइतुःखं । चीक्षितु वोक्षणाय वीक्षित द्रष्टुं। अक्षमत्वादिव अक्षमस्थ भाचोऽक्षमत्वं तस्मात् असमर्थत्वा दिव। मधौ वसंते । क्षिप्रं शीघ्र । बजति सति बजतीति प्रजन तस्मिन् गच्छति सति । वीवनिदानयोगात् तीवश्चासौ निदाघश्च तीवनिदाघस्तस्य येगिस्तीप्रनिदापयोगस्तस्मात् मिष्ठ रप्रीष्मसंबंधात् । संतप्यमान । अखिल समस्त । तरुवलिजात तरवश्व बल्लयश्च तम्घल्लयस्तासां जातं वृक्षलता "जात्योघजग्मतु जातम्" इति नानाथरतकोशे। मविप्रयोगात् मधोभियोगस्तथोक्तस्तस्मात् यसंतवियोगात् । तापज्वरीव तापेन युक्तो ज्वरस्तापज्वरः सेोऽस्याऽस्तीति तथोक: स इति घर र दद्गशे दृश्यतेस्म र प्रेक्षणे कर्मणि लिट् ॥ ३॥ मा००-प्रचण्ड प्रीष्म के योग से भाषी दुःख को देखने में असमर्थ होने के कारण पसन्त के झाट चले जाने पर सभी पेड़ पौधे सन्तप्त होते हुए मानो वसन्त के वियोग से अर-प्रस्त से दीखने लगे।।

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231