SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १५० मनियतकाव्यम् । हानि रत्नानि च चित्ररत्नानि तेषामंशवः चित्ररलांशवः अधमप्रत्रिभुवनपतिचूडानां चित्ररत्नांशवस्तथोक्ताः तयेव धर्तिस्तया मवनमनशीलत्रिलोक. पतिमुकुटरलकांतियर्तिकया। "वर्तिीपदशादोपगात्रानुलेपनीषु च । वर्तिमेषजनिर्माणायनांजनलेशयोः" इति विश्वः । विलिखितपशीठे पदयोः पोठं पदपीठं चरणासन विलिक्षित पदपीठ यस्य तस्मिन् । राजपीठे रामः पीठं राजपीठ तस्मिन् । शदशशतसंख्यान पश चारान् शतानि दशशताति पुनरपि दशवारान् दशशतानि दशदशशतानि तान्येव संरूपा येषां ते दाइशश तसंख्यास्तान् । पंच व । घरसरान् वर्षान् । पंवाधिकदशसहस्त्रवर्षपर्यतमित्यर्थः । "कालाध्वानाप्तिौ" इति व्याप्त्यर्थे द्वितीया। तस्थौ तिष्ठति स्म । छा गति निवृत्ती लिट् ॥ ३१॥ इत्पईदासकनेः काव्यरत्नस्य टीकायां सुखयोधिन्यां भगवत्कौमारयौवनदारकर्मसाप्राज्यवाना नाम सप्तमसोऽय समासः । ___ भा० ०- इस प्रकार निश्छल तथा अनुपम-भक्ति से अवनत त्रिभुवनपतियों की मुकुटमणि से प्रतिविम्बित राजसिंहासन पर श्रीमुनिसुव्रत स्वामी ने आरूढ़ होकर दस हजार पांच सौ वर्षों तक राश्य-शासन किया।३१। अथ अष्टमस्सर्गः अत्रांतरे श्रुतधरः श्रुतधर्मतत्त्वैर्भव्योत्तमैर्दमवरारव्यमुमुचमुख्यः॥ पालोक्य यागकरिपुंगवमस्तहर्षमापृष्ट इत्यचकथद्गजराजवृत्तं ॥१॥ अत्यादि। अत्रांतरे अस्मिन्नवसरे पतत्साम्राज्य काल इत्यर्थः । श्रुतधर्मतः श्रुतधर्मस्य तत्व श्रूयते स्म श्रुतं श्रुतं धर्मतत्त्व येस्तैः श्रू तधर्मस्वरूपैः । भव्योसमैः रत्नप्रयाविभवनयोग्याः भव्याः भव्यषसमा भत्र्योत्तमास्तः विनेयजन मुख्यैः । अस्तहर्ष अस्तो हर्षो यस्य तं नष्टसंताएं । यागकरिगवं पुमांश्वासो गौश्च पुगवस्तथोक्तः यागाई फरिपंग. वस्तथोक्तस्त पट्टबंधगजबर ! विलोक्य आलोक्य । मापृष्टः आपृच्छते स्म भापृष्टः विज्ञापितः। श्रतधरः श्रुतं धरतीति भूतधरः परमागमभृत् । दमवराण्यमुमुक्षमुरव्या दमख्य बरोइमवरः दमवर इत्यारण्या यस्य सः मोक्षमिच्छवो मुमुक्षवस्तेषु मुख्यस्तथोक्तः दमषारण्यवाली मुमुक्षुमुख्यश्च तथोक्तः दमवरनामधेयमुनिश्रेष्ठः । इति वक्ष्यमाणप्रकारेण । गजनिवृत्त पजानां राजा गजराजस्तस्य वृत्त करींद्रचरित्र' । अचीकथात् अनीता रथ वाक्यप्रबंधे चुरादिभ्यो.णि कथापामीत्यादिमा अक् तस्य लोपः लुङ गरिसतोत्यादिना णिलुक् संधत्यादिना र विर्षातुरित्यादिना विर्भावः सन्यालघावित्यादिना अग्लुबिसन्धमा
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy