SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः । १५१ " सन्यास" इतीत्वभावः ॥ १ ॥ मा० अ० एक समय इन्हीं मुनिसुव्रतनाथ के शासन काल में पट्टबन्धगजाधिपति की उदासी न देख कर धर्मतत्त्व को सुनें हुए उत्तम भविकों से इसके विषय में पूछे गये दमवर नामक परमागमशासा मुमुक्षुभ्रं ष्ठ यतिवर ने हाथी का वृत्तान्त यों कहा |१| राजाभवन्नरपतिः पुरि पूर्वताले दानं ददौ निकृतनिर्मल जैनधर्मः ॥ 1 स्वैरं कुपात्रनिवहाय ततोऽजनिष्ट सोयं गजः स्मृतवनः कबलं निरुंध ॥ २ ॥ राजेत्यादि । पूर्वताले पूर्वतालाख्ये । पुरि पत्तने नरपतिः नराणां पतिस्तथोक्तः नरपत्यारव्यः । राजा स्वामी अभवत् अभूत् । भू सत्तायां लङ् । निकृत निर्मल जैनधर्मः निक्रियते स्म निकृतः मानिती निर्मल: जिनस्यायं जैनः संसारदुःखाक्रांतान जीवानुद्धृत्य मोक्षसुखे धरतीति धर्म: जैनश्वासी धर्मश्व जैनधर्मः निर्मलवामी जैनधर्मश्च तथोक्तः निकृतो जैनधर्मो येन सः तथोकः तिरस्कृतानवर लत्रयात्मकधर्मः सन् । स्वयं स्वष्टं । "स्वच्छंदयोः स्वरः" इत्यमरः । कुपात्रनिहाय कुत्सितानि पात्राणि तेषां निवहस्तथोक्तः तस्मै कुलितपत्रसमूदाय । दानं धनादित्यागं । ददाँ वदाति स्म । हृदान् दाने लिट् । ततः तस्मात्कारणात् । सः नरपतिः । अयं एषः । गजः करिस्पतिः । अजनिष्ट अजायत । जङ् प्रादुर्भावे लुङ् । स्मृतवनः स्मृतं वनं येन सः चिंतितवनन् । कपले आद्दारं । निरुध निवारयते धिङ् आवरणं लट् ॥ २ ॥ I मा० १० - पूर्वताल नामक नगर में यह गजराज विशुद्ध जैन धर्म को तिरस्कृत किये हुआ नरपति नामक एक राजा था। कुपात्रों को मन माना दान देने से इसने हाथी की योनि में जन्म लिया है। इसे अपने पूर्व वन की बात याद आयी भतः भोजन नहीं करता |२| आकर्य तद्वचनमाप्तभवस्मृतिरसन सद्यः सदृग्विकल संयममग्रहीत् सः ॥ श्रुत्वा जगत्त्रयगुरुस्तदिदं सभास्थ निर्वेदमात्महृदये विभरां बभूव ॥ ३ ॥ आकर्येत्यादि । सः यागस्ती | तद्वचनं तस्य वचनं तथोक' मुनिवचनं । आकर्ण्य श्रुत्वा । आप्तभवस्मृतिस्सन् बध्यते स्म आप्ता भवस्य स्मृतिः आप्ता भयस्मृतिर्येन सः तथोकः प्राप्त जातिस्मरणसन् । सद्यः तस्मिन्निति सद्यः तत्क्षणे । सद्द्वग्विकलसंयमं द्वशा सह घर्तन इति सदृक् सचासौ विफलसंयमश्च सग्विकलसंयमस्तं दर्शनयुक्त देश संयम । अग्रहीत् अगृह्णात् । ग्रही उपादाने लुङ् । तदिदं तदेतत्सर्व समावः सभयां तिष्ठतीति सभास्यः स्याने स्थितः । जगत्त्रयगुरुः जगतां त्रयं जगत्त्रयं तस्य गुरुः लोकत्रयस्वामी । श्रुत्वा | आत्महृदये आत्मनो हृदयं आत्महृदयं तस्मिन् स्वस्य विशे । वि राय । बिमारांबभूव डुभृञ धारणपोषणयेाः । “भीहीमृोः लुटदीति" वत् ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy