SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ मुनिसुप्रतकाव्यम् । १५२ "द्विर्धातुः इत्यादिना निः । “भामिति” भू सत्तायां इति धाता: पुनर्योगः। घरतिस्मेत्यर्थः ३॥ मा० अ-लस हाथी ने अलिखित मनिता से अपने पूर्व भव की सभी बातें सुन कर जाति-स्मरण होने से तत्क्षण सम्यग्दर्शन-पूर्वक देशसंयम को धारण किया यह बात सुन कर त्रिभुवन-गुरु मुनिसुवत नाथ के मी चित्त में एक दम धैराग्य हो गया ।३। हताशुभाशरणदुःखचले भवेऽस्मिन् बीभत्सके वपुषि चेतननेययंते ॥ प्रारंभमिष्टपरिणामकटौ च भोगे लोलो क्साम्यलमलं स्वहिते यतिष्ये ॥४॥ हतेत्यादि। भशुभाशरणदुःखचले न शुभमशुभं न शरणमशरण उभयत्र बहुव्रीहिर्घा अशुभं च तदशरणं च तथोक्त दुःखं च तत् चलं च तथोक्त अशुभाशरणं च तत् दुःखचल च अशुभाशरणदुःखचलं तस्मिन् प्रशस्तशरणाहिनपीडा कारणस्थिरत्वाहिते | खंजकुंडादिवदन्यतरप्राधान्येन विशेषणमित्यादिना कर्मधारय पव समासः। अस्मिन् एतस्मिन् । भवे संसारे । बोभत्स के जुगुप्ताजनके । चेतनाययंत्र नेतुं योग्य नेयं चेतनेन नेयं चेतननेय चेतननेयं च तत् यंत्रं च चेतननेययंत्र तस्मिन् अवेतनत्वाळोवपीययंत्र । वपुषि शरीरे । प्रारंभमिष्टपरिणामकी प्रारंभे मिष्टः प्रारंभमिष्टः परिणामे कट : परिणामकट प्रारंभमिटचासो परिणामकटुश्च प्रारंभमिएपरिणामकट : तस्मिन प्रथमे मनोरं चरमे परुषे । भोगे विषयद्रव्ये च । केरल: आसक्तस्सन् । चप्लामि तिष्ठामि । हैन हा । अलमलं पर्याप्त पर्याप्त । "बाल भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । स्वहिते स्वस्मै हितं स्वहित तस्मिन आत्महिते काय । यतिष्ये प्रयत्नं करिष्ये यति प्रयत्ने लार ॥ ४॥ ___मा० १०-मैं अशुभ तथा शरणहित दुःखों से चलायमान इस संसार में चैतनयंत्र के द्वारा नानायोनि में जन्न कराने वाली घृणास्पद देह में रख प्रारंभ में सुखद तथा परि. णाम में दुःखद भोग में लिप्त हो रहा हूं। हा!!! अब मैं आत्मकल्याण के लिये प्रयत्न करूगा ( ऐसा मुनिसुव्रत स्थामा ने कहा ) [४] तन्निश्चितात्मकरणीयतया वसंतं खातं नितांतमवधार्या विमुक्तिनायां ॥ संपर्कलालसधियेव चरा विमृष्टाः संप्राप्य साधु जगदुर्जगदंतदेवाः ॥५॥ तमित्यादि। स्वांतः स्वस्य अत: स्वांत : अतरंगे। नितांत अत्यंतं । निश्चितात्मकरणीयतया निश्चीयतेस्म निश्चित आत्मना करणोयमात्मरणीयं निश्चितं च तत् धात्मकरणीय च तथोक्तं तस्य भावो निश्चितात्मकरणीयता तया व्यवसितस्वकीयफर्तव्य तया । वसंत वस. तीति चसन तं वसंतं तिष्ठत तं मुनिसुवाजिनप। अबधार्ट अवधारण पूर्व पश्चारिकञ्चिदिति निश्चिस्य । जगदं तदेवाः जगतोऽत्तस्तथोक्तः जगदंत विद्यमाना देवास्तथोक्ताः लौकांतिका अमराः। संपलालसधिया लालसा चासी धीश्च लाल सधोः संपक लालसीस्तथोक्ता
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy