Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 157
________________ मुनिसुव्रतकाव्यम् । १४६ मिश्रित, देवताओं से अथवा जगराहित्य से परिवेष्टित और समृद्ध अथवा सुस्थित श्री. मुनिसुषतनाथ प्रजाओं के जीवनोपाय का विचार करते हुए सिद्ध परमेष्ठी के समान सोभने लगे ॥२॥ . नरोरगवर्गिमनोरमाभिरुपास्यमानः स बभौ सभायाम् जयार्थमुन्मुद्रितशस्त्रकोशो जगत्त्रयाणामिव पुष्पकेतुः ॥२॥ मशेरगेत्यादि। सभायां सदसि । नरोरगस्वर्गिमनारमाभिः नराश्च उरगाश्च स्वर्गोऽ. स्त्येषामिति स्वनिणस्ते च नरोरगस्वर्गिणः मनोरमयंतीति मनोरमा: नरोगास्वनि मनोरमा: नरोररास्वर्णिमनारमाताभिः मनुष्यभवमवालिककहाचासिकनारीभिः । उपास्यमानः उपास्यत इत्युपास्यमानः सेव्यमानः। जगत प्रयाणां योऽत्रयवाः संत्ये. पामिति त्रयाणि जगतां याणि जगत्त्रयाणि तेषां लोकत्रयाणां । "अवयात्तयडू"इति तयट्। "विषिभ्यां लुम्बा"हति तस्य लुक् । जगत्त्रयाणामित्यनेकान्यपि जगत्त्रयाणि जयेदिति पुष्पकेतोस्संभायनाबहुत्वं । जया जयायेदं जयार्थ' जयनिमित्तं । उन्मुद्रितशस्त्रकोशः शस्त्राणां कोशः शस्त्रकोशः उन्मुद्वितः शस्त्रकोशो यस्य सः नथोक्तः मुवाविरहितायुधभांडागारः । पुषकेतुः पुष्पाण्येव फेतुर्यस्य सः तथोक्तः मन्मथ इव पनौ बजे। भा दीप्तौ लिट् उत्प्रेक्षा ॥२४॥ __भा० अ०--मनुष्य स्त्री, भवन, और कहरवासिनी अगनाओंसे समामें सेवित होते हुए मुनिसुप्रतनाथ त्रिभुयन को जीतने के लिये शस्त्रास्त्रसे सजित कामदेव के समान सोमते थे। उपायनीकृत्य गजाश्वरत्नान्युपागतानामधिपं नृपाणाम् ॥ न केवलं मार्गरुधो नगेंद्रा निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥ उपायनीकृत्यादि। गजाश्वरत्नानि गजाश्च प्रवाश्य ग्लानि च तथोक्तानि समस्तानि झुंजरवाजिमणीन् । उपायनीकृत्य प्रागनुपायनमिदानमुपायनकरण पूर्व पश्चात्किंचिदिति तथोक्त उपहारं कृत्वा । अधिपं स्वामिनं । उपागतानां उपायाताना। नृपाणां राक्षो । केवल परं । मार्गरुधः मार्ग धंतीति मार्गरुधः वर्मप्रतिबंधकाः । नगेंद्राः नगानामिन्द्रास्तथोक्ताः गिरिवराः । न निपेतुः न पतति स्म अपितु पषां नृपाणां मार्गह: मोक्षमार्गनिरोधकाः दुरितादयश्च दुरितान्येवाद्रयः निपेतुः पल्ल गती लिट् सहोक्तिः ॥२५॥ मा० अ०-(मुनिसुव्रतनाथ को ) हाथी, घोड़े तथा रत्नों को उपहार देकर लौटते हुए राजाओं के मार्ग में रुकावट डालने वाले केवल पर्वत ही नहीं गिरे प्रत्युत मोक्षमार्ग के

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231