________________
मुनिसुव्रतकाव्यम् ।
१४६ मिश्रित, देवताओं से अथवा जगराहित्य से परिवेष्टित और समृद्ध अथवा सुस्थित श्री. मुनिसुषतनाथ प्रजाओं के जीवनोपाय का विचार करते हुए सिद्ध परमेष्ठी के समान सोभने लगे ॥२॥ . नरोरगवर्गिमनोरमाभिरुपास्यमानः स बभौ सभायाम्
जयार्थमुन्मुद्रितशस्त्रकोशो जगत्त्रयाणामिव पुष्पकेतुः ॥२॥ मशेरगेत्यादि। सभायां सदसि । नरोरगस्वर्गिमनारमाभिः नराश्च उरगाश्च स्वर्गोऽ. स्त्येषामिति स्वनिणस्ते च नरोरगस्वर्गिणः मनोरमयंतीति मनोरमा: नरोगास्वनि मनोरमा: नरोररास्वर्णिमनारमाताभिः मनुष्यभवमवालिककहाचासिकनारीभिः । उपास्यमानः उपास्यत इत्युपास्यमानः सेव्यमानः। जगत प्रयाणां योऽत्रयवाः संत्ये. पामिति त्रयाणि जगतां याणि जगत्त्रयाणि तेषां लोकत्रयाणां । "अवयात्तयडू"इति तयट्। "विषिभ्यां लुम्बा"हति तस्य लुक् । जगत्त्रयाणामित्यनेकान्यपि जगत्त्रयाणि जयेदिति पुष्पकेतोस्संभायनाबहुत्वं । जया जयायेदं जयार्थ' जयनिमित्तं । उन्मुद्रितशस्त्रकोशः शस्त्राणां कोशः शस्त्रकोशः उन्मुद्वितः शस्त्रकोशो यस्य सः नथोक्तः मुवाविरहितायुधभांडागारः । पुषकेतुः पुष्पाण्येव फेतुर्यस्य सः तथोक्तः मन्मथ इव पनौ बजे। भा दीप्तौ लिट् उत्प्रेक्षा ॥२४॥ __भा० अ०--मनुष्य स्त्री, भवन, और कहरवासिनी अगनाओंसे समामें सेवित होते हुए मुनिसुप्रतनाथ त्रिभुयन को जीतने के लिये शस्त्रास्त्रसे सजित कामदेव के समान सोमते थे।
उपायनीकृत्य गजाश्वरत्नान्युपागतानामधिपं नृपाणाम् ॥
न केवलं मार्गरुधो नगेंद्रा निपेतुरेषां दुरिताद्रयश्च ॥ २५ ॥ उपायनीकृत्यादि। गजाश्वरत्नानि गजाश्च प्रवाश्य ग्लानि च तथोक्तानि समस्तानि झुंजरवाजिमणीन् । उपायनीकृत्य प्रागनुपायनमिदानमुपायनकरण पूर्व पश्चात्किंचिदिति तथोक्त उपहारं कृत्वा । अधिपं स्वामिनं । उपागतानां उपायाताना। नृपाणां राक्षो । केवल परं । मार्गरुधः मार्ग धंतीति मार्गरुधः वर्मप्रतिबंधकाः । नगेंद्राः नगानामिन्द्रास्तथोक्ताः गिरिवराः । न निपेतुः न पतति स्म अपितु पषां नृपाणां मार्गह: मोक्षमार्गनिरोधकाः दुरितादयश्च दुरितान्येवाद्रयः निपेतुः पल्ल गती लिट् सहोक्तिः ॥२५॥
मा० अ०-(मुनिसुव्रतनाथ को ) हाथी, घोड़े तथा रत्नों को उपहार देकर लौटते हुए राजाओं के मार्ग में रुकावट डालने वाले केवल पर्वत ही नहीं गिरे प्रत्युत मोक्षमार्ग के