SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४५ ससमः सर्गः। इप्तिस्म तथोक्तः सिंहासनादिस्थ: मद्रासनमस्थितो वा । "शैलपक्षौ नगावगी' इत्युभयत्राप्यमरः । एषः मयं । जिनांबुदः अंबु ददातीत्यधुरः जिन एवांबुदः महहिवनीयः । पागमृतस्य वागवामृतं वागामुत तस्य वधःपीयूषस्य । प्रवर्षणः प्रकृष्टानि वर्षणानि प्रवर्षणानि तः प्रसेवनः । दिवौकसा दिवि मोको थेषां ते विचौकसस्तेषां अमर्यानां चा तकानां स"दिवौकाश्चातके सुरे” इति विश्वः। निचयं । धिनातु प्रीणातुधियु प्राणने लोट् । किंतु राजद्दसान् राजानो हसास्तान् हंसपक्षिण; नरेंदधश्चि । "नृपश्रेष्ठकादबकलइसेष राजहंसः" इति नानार्थ कोशे। घ समुच्चयार्थः । प्रमोदयामास संतोषयामास । मुदिर्षे णि तालिट् । चित्र आश्चर्य । अत्र मेघस्य हंसतोषकत्वमद्धतं । रूपकः ॥ २२॥ भा० म०-सिंहासनाधिद अथवा पर्वताधिरूढ़ होकर श्रीजिनेन्द्र रूपी मेघ ने देषताओं अथवा चातकों के समूह के प्रसन्न किया किन्तु आश्चर्य तो यह है कि वाकसुधा वृष्टि के द्वारा राजाओं अथवा राजहंसो को भी तृप्त कर दिया ।।२२।। स्वस्थैरदुःस्थोऽतनुसौख्यकृष्टैर्जुप्टामृतैरष्टगुणाभिरामैः ॥ वृतोऽजरैः सिद्ध इवैष देने विलोक्यन लोकानि समस्ताम् ॥ २३ ॥ स्वस्थैरियादि। स्वस्थः स्वस्तिष्ठ तीति स्वस्थाः देवास्त: “स्वरित्यव्ययस्थस्य रे फस्य लुक' इति लुक पक्षे स्वस्मिस्तिष्ठतीति स्वस्थास्तैः स्वात्मस्थितैः। अतनुलोण्यकृष्टः म विद्यते तनुर्यस्यासायतनुः सुखमेव सौख्यं अतनाः सौख्यमतनुसौल्य तस्य कामसुखस्य मातनूनि मतनूनि असननि च तानि सौख्यानि च तनुः काये कशे चापे विरलेऽपि च याच्यवत्" इति विश्वः । कृष्यते स्म कृष्टाः अधीना: अनंतसुखाना पकाष्टा अधीनास्सैः । जुष्टामृतैः जुष्यते स्म जुष्ट जुटममृतं यस्तैः अनुभूतपीयूषैः प्राप्तनिर्वाणश्च । भष्टगुणाभिगमः अघट च गुणाश्च तथोक्ताः अष्टगुणरभिरामास्तथोक्तास्तः अणिमाद्यष्टगुपीः सम्यक्त वाद्यष्टगुणाभिरामः । अजरःन विद्यते जग येषां ते अजरास्तैः देवः पने जरारहितः उपलक्षणात् जातिजरामरणरहितः मुक्तात्मभिरित्यर्थः। वृतः वियते स्म वृतः परिवेष्टितः । अदुस्थः हुःखे तिष्ठतीति दुस्थः न दुस्थः अदुस्यः समृद्धः सुस्थितश्च । समस्तां सकलां । लोकगतिं लोकस्य गतिर्लोकगतिस्तां प्रजाजीवनापाय भुवनस्थितिं च "गतिविशायर्या च झाने यात्राभ्युगययाः । नाडीषणसरण्या ब" इति विश्वः । विलोकयन् विलोकयतीति विलोकयन् विचारयन् । एषः अयं जिनराजः। सिद्ध य सिध्यति स्म सिद्धः सिद्धपरमे ष्ठिव । रेजे चकाशे। बाजु दीप्तौ लिट् ल षोपमालंकारः॥२३॥ मा० १०-स्वस्थ भधया निजात्मखित, अनन्तसुखानुभवी अथवा काम-सुखलित, भमृतसेवी अथवा निर्वाणानन्धमान, अणिमाघष्ट गुणों से युक्त भषया सम्यक्पादि से
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy