SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाच्यम् । इति सचामरोलोलतरंगमालस्तस्मिन् प्रकीर्णकोपमार्मिपंक्तिसाहिते। चन्द्रपाषाणसभापयोधौ चन्द्रामाणेन निर्मिना सभा तथोक्ता चन्द्रपापाणसभेव पयोधिस्तस्मिन् धंद्रकांसशिलारचित सभासमुद्र । शेषोपयस्फाटिकविटरस्थः स्फटिकेन निर्मितं स्फाटिक तच तत् विरं च स्फाटिकरियां शेषस्योपम शोषोपमं तच नात् स्फाटिकविष्रं च तस्मिन् तितीति शेोपमस्फाटिकविष्टरस्थः महाशेषोपमानस्फटिकनिर्मितसिंहासनस्यः । श्रिया संपत्त्या । सनाथ: सहितः । स: जिनः । धिया रमया । सनाथः युक्तः । श्लेषः । हरिचात् हरिरिव हरिवत् नारायण इव ! धकाशे बभो । काशि दीप्ती लिट् उत्प्रेक्षा Rom भा..-चाररूपी चंचल तरंग की माला घाले चन्द्रकान्त-मणिनिर्मित सभासमान में शेष-तुल्य स्फटिक रचित आसन पर बैठे हुए मुनिसुव्रतनाथ लक्ष्मी-युक्त विष्ण के समान देवीप्यमान होने लगे ॥२०॥ चकपिरे हेममयाः किरीटा मुहः सभासौधसदां नृपाणां ।। जिनोक्तिपीयूषजुषां यथामी मरुहशाज्जाह्मवपद्मकोशाः ॥२१॥ चकपिर इत्यादि। सभासौधसवां सभायास्सौधस्तथोक्तः सभासौंधे सीदतीति सभासौधसइस्तेषां सभासदने विद्यमानानां । जिनोक्तिपीयूषजषां जिनस्योक्तिः जिनोक्तिस्सव पीयूषं तथोक्तं जिनोक्तिपीयूपं जुपंतीनि जिनोक्तिपीयूषजुषस्तेषां जिनवचनामृतं प्रीत्या सेवमानानां । नृणां राजां । हेममया: हेस्रो विकारस्तथोक्ताः समर्थ. मयाः । किरीटा मुकुदानि । मुहुः मुहुः पुनः पुनः । मरुद्वशान् मरतो यशो मरुतशत्तस्मात वाताधीनात् । अमी इमे। इदमस्तु संनिकृष्टेऽर्थेऽदतो विप्रकष्टोऽर्थः समीपतर वर्तितदा रूपं तदिति परीक्षे विजानीयात्" इति वचनात् । जाहनवपनकोशाः जान्या इद आइर्व लश्च तत् पद्म च नथेोक्त' जाहयपग्रस्य काशास्तोताः गांगेय. कमलकुमला: "कोशोऽस्त्री फुड्मले खपिनाने ऽथोदिव्ययाः" इत्यमरः । यथा च पिर। चेलुः कपुङ चलने लिट् उत्प्रेक्षा ॥ २१ ॥ भा० अ.- सभागृह में बैठे हुए तथा जिनवचनामृत पान करते हुए राजाओं के सुवर्ण मुकुट हवा के झोंके लगी हुई जायची कमल-कलिका के समान बार बार कम्गित होने लगे ॥२१॥ जिनांबुदः पीठनगाधिरूढो दिवौकसामेष धिनोतु बंदं । प्रवर्षणैर्वागमृतस्य चित्रं प्रमोदयामास च राजहंसान ॥२२॥ जिमांघुव इत्यादि । पीठनगाधिरूढः पीठमेष नगः पर्वतो वृक्षोषा तथोक्तः पीउनगमपिरो.
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy