SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४७ · समाप्तः सर्गः। बाधक पारूपी पर्वत भी विनम्र हो गये ॥२५॥ भक्तुं जिनेंद्रं बजतां नृपारणां चमूपातपरागपाल्या ॥ बिहाय चेतांसि पलायमानकपोतलेश्यावृतिरन्यकारि ॥ २६ ॥ भक्त मित्यादि । जिनेंद्रम् जिनानामिंद्रो जिनंद्रस्त । भक्त भजनाय भक्त सेवितु । घजतां प्रजतीति धजंतस्तेषां गच्छतां । नृपाणा नून पासीति नृपास्तेषां राज्ञां । अमूग. तपरागपाल्या चमूनां पदानि चमूपदानि चभूपदैरुद्धनास्तयोकाः बभूपदाद्ध ताश्च ते परागाश्च तथोक्ताः चमगाद्ध तपरागाणां पालिस्तया सेनाचरणनिर्गतधूलिश्रेण्या । "परागः पुष्परजसि धूलिस्मानीययोरगि । गिरिप्रभेदे विख्यातायुपरागे चचदने । पालिः कर्णलतानेऽश्री पकायकप्रदेशयोः। पालिः प्रस्थे च यूकायां जातश्मश्रु स्त्रियामषि" इत्युभयप्रापि घिश्यः । चेतांसि हृदयानि । विहाय विद्वान पूर्व पश्चादिनि । पलायमानपातले. श्याकृतिः पलायत इति गलायमामा कपोताचासो लेश्या च पातलेश्या पलायमाना वासौ अपनलेश्या च तथौका पलायमानकपोसलेश्यायाः आकृतिस्तथोक्ता धायस्कपोतलेश्यापरिणामाकारः । अन्यकारि अन्धकियत डुकृञ् करणं कर्मणि लुङ् ॥२६॥ ___० अ०-श्रीजिनेन्द्र भगवान का सेवन करने के लिये जाते हुए राजाओं की सेना के पाघात से उड़ी हुई धूलिराजियोंने चित्त को छोड़ कर भागती हुई काशेत-लेश्या का भनुकरण किया ॥२६॥ चित्र कृपालोर्जिनपस्य राज्यं यत्प्राप्तबंधानपि पापदस्यून् ॥ बाधां दुरंतां दधतो नितांत विमोचयामास जगज्जनानां ॥ २७ ॥ चित्रमित्यादि। यत् यस्मात्कारणात् । प्राप्तयंधानपि प्राप्यते स्म प्राप्तास्ते च ते बंधाश्च प्रतिबंधाः पक्ष प्राप्ता बंधाः येषां ते तान् प्राप्नप्रतिस्थित्यादिधान् शृखलादि. बंधनयुक्तान् । जगजनानां जगनि विद्यमाना जनास्तेषां लोकजन्तूनां । दुरंतो अवधिरहितां । बाधां पोड़ा। दधतः दधनीति दतस्तान् विनम्तः । पापस्यून पोपान्येष मस्ययस्तथोक्तास्तान् । "इल्यशाप्रवशत्रः" इत्यमरः । नितांतं अत्यंत । विमोचयामास शिकार यामास मुच्ल मोचने णिजंताल्लिए । “दयायास्वेत्यादिना" आम् असमुचिति धातार्योगः । कृपालो कपास्यास्तीति रुगालुस्तस्य "पाहदयाः” मल्यर्थं आलु' प्रत्ययः दयायुक्तस्य। जिनपस्य जिनान पातीति जिनरस्तस्य जिननाथस्य । राज्यं गझो भावः कृत्य वा राज्य प्रभुत्ध चित्रं आश्चर्यम् ॥ २७॥ भा० १३-सांसरिक जीवों को निस्सीम पीड़ा पहुंचाने की वजह से प्रकृतिपित्यादि
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy