________________
१४७
· समाप्तः सर्गः। बाधक पारूपी पर्वत भी विनम्र हो गये ॥२५॥
भक्तुं जिनेंद्रं बजतां नृपारणां चमूपातपरागपाल्या ॥ बिहाय चेतांसि पलायमानकपोतलेश्यावृतिरन्यकारि ॥ २६ ॥ भक्त मित्यादि । जिनेंद्रम् जिनानामिंद्रो जिनंद्रस्त । भक्त भजनाय भक्त सेवितु । घजतां प्रजतीति धजंतस्तेषां गच्छतां । नृपाणा नून पासीति नृपास्तेषां राज्ञां । अमूग.
तपरागपाल्या चमूनां पदानि चमूपदानि चभूपदैरुद्धनास्तयोकाः बभूपदाद्ध ताश्च ते परागाश्च तथोक्ताः चमगाद्ध तपरागाणां पालिस्तया सेनाचरणनिर्गतधूलिश्रेण्या । "परागः पुष्परजसि धूलिस्मानीययोरगि । गिरिप्रभेदे विख्यातायुपरागे चचदने । पालिः कर्णलतानेऽश्री पकायकप्रदेशयोः। पालिः प्रस्थे च यूकायां जातश्मश्रु स्त्रियामषि" इत्युभयप्रापि घिश्यः । चेतांसि हृदयानि । विहाय विद्वान पूर्व पश्चादिनि । पलायमानपातले. श्याकृतिः पलायत इति गलायमामा कपोताचासो लेश्या च पातलेश्या पलायमाना वासौ अपनलेश्या च तथौका पलायमानकपोसलेश्यायाः आकृतिस्तथोक्ता धायस्कपोतलेश्यापरिणामाकारः । अन्यकारि अन्धकियत डुकृञ् करणं कर्मणि लुङ् ॥२६॥ ___० अ०-श्रीजिनेन्द्र भगवान का सेवन करने के लिये जाते हुए राजाओं की सेना के पाघात से उड़ी हुई धूलिराजियोंने चित्त को छोड़ कर भागती हुई काशेत-लेश्या का भनुकरण किया ॥२६॥
चित्र कृपालोर्जिनपस्य राज्यं यत्प्राप्तबंधानपि पापदस्यून् ॥
बाधां दुरंतां दधतो नितांत विमोचयामास जगज्जनानां ॥ २७ ॥ चित्रमित्यादि। यत् यस्मात्कारणात् । प्राप्तयंधानपि प्राप्यते स्म प्राप्तास्ते च ते बंधाश्च प्रतिबंधाः पक्ष प्राप्ता बंधाः येषां ते तान् प्राप्नप्रतिस्थित्यादिधान् शृखलादि. बंधनयुक्तान् । जगजनानां जगनि विद्यमाना जनास्तेषां लोकजन्तूनां । दुरंतो अवधिरहितां । बाधां पोड़ा। दधतः दधनीति दतस्तान् विनम्तः । पापस्यून पोपान्येष मस्ययस्तथोक्तास्तान् । "इल्यशाप्रवशत्रः" इत्यमरः । नितांतं अत्यंत । विमोचयामास शिकार यामास मुच्ल मोचने णिजंताल्लिए । “दयायास्वेत्यादिना" आम् असमुचिति धातार्योगः । कृपालो कपास्यास्तीति रुगालुस्तस्य "पाहदयाः” मल्यर्थं आलु' प्रत्ययः दयायुक्तस्य। जिनपस्य जिनान पातीति जिनरस्तस्य जिननाथस्य । राज्यं गझो भावः कृत्य वा राज्य प्रभुत्ध चित्रं आश्चर्यम् ॥ २७॥
भा० १३-सांसरिक जीवों को निस्सीम पीड़ा पहुंचाने की वजह से प्रकृतिपित्यादि