SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १४८ मुनिसुव्रतकाव्यम् । पन्धन-चतुष्टय अथवा शृङलादि बन्धन को प्राप्त हुप पापही चोरों को एकदम मुक्त कर दिया गया यही दयालु जिनेन्द्र भगवान के राज्य की विचित्रता है ।।२।। जिनेऽवनी रक्षति सागरांतां नयप्रतापट्टयदीर्घनेले ॥ कस्यापि नासीदपमृत्युरीतिः पीडा च नाल्पाऽपि बभूव लोके ॥२८॥ जिन इत्यादि । नयप्रतापद्रयदीर्घनेत्रे नयश्च प्रतापश्च नयप्रतापी तयाय तथोक्तं दीर्घ च नेत्रे च दोध नेत्र नयप्रतापवयमेव दोध नेत्र यरूप स: नयप्रतापवयी नेत्रस्तस्मिन् नीतिपराक्रमद्यविशालनयनयुक्त । साकः । जिने जिनेशे । सागरांतां सागर ए. घांनो यस्यास्सा तो समुदावमानां । अवनी भूमिं । रनि रक्षतीति रक्षन् तस्मिन सति । लोके जगति । कस्यापि एकस्यापि । अपमृत्युः अकालारण । इति प्रयास अतिवृष्यादि । “इतिः प्रवासे डिंबे स्यादतिवृष्ट्याविषट् सुच" इत्युभपत्रापि विश्वः । नासीत् नाभवत् । अगापि पीडा च 1 न बभूव न भवति स्म । भू सत्तयां लिर ॥२८॥ भा० अ०-मोति तथा प्रतागरूपी विशाल नेत्रदयसे युक श्रीजिनेन्द्र भगवान के समुद्रपर्यन्त सारी पृथ्यों के शासन करते रहनेपर संसार में किसी को भी अकालमृत्यु तथा अतिवृष्ट्यादि को थोड़ो भी पीड़ा नहीं हुई ॥२८॥ अधर्मता खड्गिनि तस्य राज्ये पयोधरे सत्पथरोध ग्रासीत् ॥ वधूकटाक्षे श्रवणातिपाता गजे कदाचिद्यदि दानलेोपः ॥२६॥ भधर्मतेत्यादि । तस्य मुनिसुव्रतस्वामिनः । राउरे राज्ञः कत्ये । स्वगिनि । अधर्मसा न विद्यते धर्मः पुण्यं यस्यामाघधर्मः पक्षं न विद्यते धर्मो धनुर्यम्यसाधर्मस्तस्य भावोऽधर्मता पुण्यराहित्यं वापरहितत्व । “धर्मः पुण्ये यमे न्याये स्वभाश्चार यो: क्रतो । उपमायामहिसायो चापे चपनिगद्यते"इति विश्वः । मासीत अभवत् । सरपथरीधः संश्चासी पंथाश्च सत्पयः सन्मार्गः पझे सतां नक्षत्राणां पंथा; सत्पथः सोम । “सत्प्रकाशे विद्यमाने विषु क्लीवे सत्यतारयोः" इति शाश्वरः।"ऋक्त पापोऽत्" इत्यत् प्रत्ययः । तस्य रोधी निरोधः सन्मार्गनिरोधः आकाशनिरोधः । पयोधरे पयांसि धरतीति पयोधरस्तस्मिन् मेधे । आसीत्। श्रवणातिपातः श्रषणस्थ परमागम नेः श्रवणानां दिगंबराणां का पक्ष श्रवणयोः कर्ण - था: अनिपातः अतिपतनमनिपात: उल्लंघनं । "श्रवणं स्थावृक्षभेदे धवणं श्रुतिकर्णयोः । श्रवणो मासपापण्डे दध्याल्यां श्रवणोमता" इति विश्वः । वधूकटाक्ष बधूनां कटाक्षी वधूकटाक्षस्तस्मिन् । यदि चेत् । दानलोपः दानस्य लोपस्तधोक्तः त्यागरहितत्वं पक्ष मदजलाभाधः। "त्यामगजमशुद्धिपालनछेक्नेषु दानम्" इति नानार्थकोशे । कदाचित कस्मिंश्चित्काले। गजे कुंजरे। आसीत् अभवत् । परिसंख्यालंकारः ॥ २६॥ .
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy