________________
११३
सप्तमः सर्गः। निधिषत निधिरिच गिधानमिव । दीपति' दीपस्य धर्तिः दीपतिस्ता प्रदीपवर्तिकां ।
चर्शिद्वापदशादीपगावातुलानी च । वतिभेषजनिर्माणनयनांजनलेखयोः" इति विश्वः । त्रिलोकी प्रयाणां लोकानां समाहास्त्रिलोकी तो "दिगो." पति की त्रिभुवन । अनमयत् प्राहयत् णम् प्रत्वे शन्दे णिजन्ताल्लऊ ॥ १८ ॥
मा० १०-पुण्य ही से प्राप्त करने योग्य, अतीन्द्रिय-सुस्वद अथवा अधिक सुखके कारण भूत, आश्चर्यजनक शोभा सम्पन्न अथवा विवित्रमाणभय होने से नानावर्ण से युक्त तथा स्वच्छान्तरंगवाले मुनिसुव्रतनाथ ने निधितुल्य दोपर्ति का के समान त्रिभुयन को अपने पैरों पर अथवा निधिस्थानपर अवनत किया अर्थात् समस्त संसार उनके सामने प्रणत रहते थे॥१८॥
अास्थानलक्ष्म्या: सगुणोकांतिपावलीमौक्तिकहारमध्ये ॥ स्थितो दधौ नायकरत्नशोभामसौं महानीलरुचिर्नृपेंद्रः ॥ १६ आस्थानलक्ष्म्या इत्यादि । आस्थानलक्ष्म्या: स्थानस्य लक्ष्मीस्तथोक्ता तस्याः समाश्रियः। नृपापलीमौक्तिकारमध्ये नन पातीति नपास्तषामावली नपावली मौक्तिकानां हारो नपावत्येत्र मौक्तिकहारस्तस्य मध्यं तस्मिन् भूपतिसमूहमुक्ताफलहारमध्ये। स्थितः तिष्ठति स्म स्थितः । गुणोरुकातिः उींचासौ कातिश्च तथोक्ता गुणाश्वोरुकांतयश्च गुणोतकांतयः गुणोरुकांतिभिः सह वर्तत ति सगुणोरुकांति: संध्यादिगुणमहत्कातिव्ययुक्तः तंतुयु तियुतः। "मौव्यप्रधान गारदिद्रियसूत्रमत्वादिसंध्यादिविद्यादिहरितादिषु गुणः" इति नामार्थकोशे । महानीलरुचिः महश्च तत् नील च महानील तस्य चिर्यस्य सः इन्द्रनीलरत्न कांनियुकः । असौ अयं । नृपेन्द्रः नृपाणामिंद्रस्तथोक्तः । नायफरतशोमां नायक' ब तत् रत्नं च नायकरत्नं तस्य शोभा तरलरलाभां । दधौ धरति स्म दुधान धारणे व लिट् ॥ १६॥
भा० १०-गुणयुक्त अथवा तन्तुयुक्त, अत्यधिक प्रभाशाली और घहुनील कान्तिवाले इस राजा मुनिसुव्रतनाथ ने सभालक्ष्मी के नपसमूह रूपी हार के बीच में रत्नों के स्वामित्व की शोभा धारण की ॥१६॥
स चंद्रपाषाणसभापयोधौ सचामरोल्लोलतरंगमाले ॥
शेषोपमरफाटिकविष्टरस्थः श्रिया सनाथो हरिवञ्चकाशे ॥२०॥ स इत्यादि। सचामरोलोलतरंगमाले उल्लोलाश्च ते तरंगाश्म उल्लोलतरंगाः चामराप्येषोलोलतरंगा: चामरोल्लोलतरंगाः तेषां माला चामरोलोलतरंगमाला तया सह पर्तत