Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 154
________________ ११३ सप्तमः सर्गः। निधिषत निधिरिच गिधानमिव । दीपति' दीपस्य धर्तिः दीपतिस्ता प्रदीपवर्तिकां । चर्शिद्वापदशादीपगावातुलानी च । वतिभेषजनिर्माणनयनांजनलेखयोः" इति विश्वः । त्रिलोकी प्रयाणां लोकानां समाहास्त्रिलोकी तो "दिगो." पति की त्रिभुवन । अनमयत् प्राहयत् णम् प्रत्वे शन्दे णिजन्ताल्लऊ ॥ १८ ॥ मा० १०-पुण्य ही से प्राप्त करने योग्य, अतीन्द्रिय-सुस्वद अथवा अधिक सुखके कारण भूत, आश्चर्यजनक शोभा सम्पन्न अथवा विवित्रमाणभय होने से नानावर्ण से युक्त तथा स्वच्छान्तरंगवाले मुनिसुव्रतनाथ ने निधितुल्य दोपर्ति का के समान त्रिभुयन को अपने पैरों पर अथवा निधिस्थानपर अवनत किया अर्थात् समस्त संसार उनके सामने प्रणत रहते थे॥१८॥ अास्थानलक्ष्म्या: सगुणोकांतिपावलीमौक्तिकहारमध्ये ॥ स्थितो दधौ नायकरत्नशोभामसौं महानीलरुचिर्नृपेंद्रः ॥ १६ आस्थानलक्ष्म्या इत्यादि । आस्थानलक्ष्म्या: स्थानस्य लक्ष्मीस्तथोक्ता तस्याः समाश्रियः। नृपापलीमौक्तिकारमध्ये नन पातीति नपास्तषामावली नपावली मौक्तिकानां हारो नपावत्येत्र मौक्तिकहारस्तस्य मध्यं तस्मिन् भूपतिसमूहमुक्ताफलहारमध्ये। स्थितः तिष्ठति स्म स्थितः । गुणोरुकातिः उींचासौ कातिश्च तथोक्ता गुणाश्वोरुकांतयश्च गुणोतकांतयः गुणोरुकांतिभिः सह वर्तत ति सगुणोरुकांति: संध्यादिगुणमहत्कातिव्ययुक्तः तंतुयु तियुतः। "मौव्यप्रधान गारदिद्रियसूत्रमत्वादिसंध्यादिविद्यादिहरितादिषु गुणः" इति नामार्थकोशे । महानीलरुचिः महश्च तत् नील च महानील तस्य चिर्यस्य सः इन्द्रनीलरत्न कांनियुकः । असौ अयं । नृपेन्द्रः नृपाणामिंद्रस्तथोक्तः । नायफरतशोमां नायक' ब तत् रत्नं च नायकरत्नं तस्य शोभा तरलरलाभां । दधौ धरति स्म दुधान धारणे व लिट् ॥ १६॥ भा० १०-गुणयुक्त अथवा तन्तुयुक्त, अत्यधिक प्रभाशाली और घहुनील कान्तिवाले इस राजा मुनिसुव्रतनाथ ने सभालक्ष्मी के नपसमूह रूपी हार के बीच में रत्नों के स्वामित्व की शोभा धारण की ॥१६॥ स चंद्रपाषाणसभापयोधौ सचामरोल्लोलतरंगमाले ॥ शेषोपमरफाटिकविष्टरस्थः श्रिया सनाथो हरिवञ्चकाशे ॥२०॥ स इत्यादि। सचामरोलोलतरंगमाले उल्लोलाश्च ते तरंगाश्म उल्लोलतरंगाः चामराप्येषोलोलतरंगा: चामरोल्लोलतरंगाः तेषां माला चामरोलोलतरंगमाला तया सह पर्तत

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231