Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara

View full book text
Previous | Next

Page 129
________________ मुनिसुव्रतकाव्यम् । ११८ सुराणां द्रुमारुसुरद्रुमाः पात्रांगाच ते सुरमाश्च तथोक्ताः प्रवृत्ताय ते पागसुरद्रुमाश्च तथोक्ताः प्रवृत्तपत्रांगकल्पवृक्षा इव । बभुः रेजिरे भा दोनों लिट् । उत्प्रेक्षा ॥ १२ ॥ भा० अ० - पाण्डु चनसे क्षीर समुद्र तक चक्कर काटते हुए तथा मणिमय कलश लिये देवताए' जिनेन्द्र भगवान की भक्ति से स्वयं जल लाने के लिये पंचाग कल्पवृक्ष के समान सोभते थे ॥ १२ ॥ भुवा च भीत्या भिदुरात्मकं सुराः स्वभावतो यक्ष मुखैर्विवर्जितम् ॥ विशालमाद्यंतविदूरमद्भुतं गभीरमापुरत्वरया पयोनिधिम् ॥ १३ ॥ भुवेत्यादि । भुवा भूम्या । भीरया न तेरियामा यस्य सः भिरात्मकस्तं वज्रमयं "कुलिशं भिदुरं पवि: " इत्यमरः । स्वभावतः स्वस्य भाषस्तस्मात् । व्यक्षमुखैः अक्षे येषां ते व्यशास्त एव मुखमादिर्येषां ते व्यक्ष नुस्खास्तैः श्रीन्द्रियादिप्राणिभिः “अक्षः कर्षे तुषे चक शकटे व्यवहारयेोः । आत्म पाशके चाक्ष त्यसौवर्चलेंद्रिये इति विश्वः । विवर्जितं विरहितं निर्जंतुकत्वात्परिशुद्धमित्यर्थः । विशाल विस्तीर्णं । आद्य तविदूरं आदि अंत आद्यतो ताभ्यां विदूरस्तं यवादिनिधनमित्यर्थः ' अद्भुत आश्चर्यभूत । गभीरं अगाध । पयोनिधि पयांसि विधीयतेऽस्मिन्निति पयोनिधिस्तं सुधोदधि । स्वरया शीघ्रण "संभ्रमस्त्वरा" इत्यमरः । भापुः ययुः आप्लु व्याप्तौ लिट् । जातिः ॥१३॥ J भ० अ० - ये ( देवताए ) स्त्रभाव ही से द्वीन्द्रिय जीवों से रहित, अनादि निधन भूमि और वैरिका से वज्रमय अद्भुत तथा अगाध सुत्रासमुद्र को शीघ्र माये ॥ १३ ॥ निपीड्य लक्ष्मीमपहृत्य चकिरे ठकाः स्वकं जीवनमात्रशेषकं ॥ श्रपीदमायांत्यपहर्तुमित्यगादपांनिधिर्वेपथुमूर्मिर्भिन तु ॥ १४ ॥ निपीयेत्यादि । टका: कार्यटो थिचारवः । निपीड्य निपीडनं पूर्व पश्चात्किचिदिति बाधित्वा मथित्वेत्यर्थः । लक्ष्मी कमलां । अपहृत्य अपहरणं पूर्व पश्चात्किञ्चिदिति स्वीकृत्य । एकं कुत्सितः स्वः स्वस्तं निकृष्टमात्मानं "कुटिलताल्पाशात" इति क प्रत्ययः । जीवनमात्रशेषक जीवनमेव जीवनमात्रं प्राणमात्रमुदकमात्रं वा तदेव शेषमवशिष्ट यस्य सं "जीवन चर्तने नीरे पुत्रजीघे तु जीवनः" इति विश्यः । चकिरे विदधिरे हुक करणे लिट् । इदमपि जीवनमात्रमषि अपहर्तु ग्रहीतु भयांति आगच्छति या प्रापणे लट् । इति एवं भयादिति शेषः । अपनिधिः समुद्रः । “तत्पुरुषे कृतिबहुलम्" इत्यश्लुक् । बेपथुम् कंपनं । टवेट कंपने इति धातो: “दुडितोऽथ की इतिकर्तर्यथुः प्रत्ययः । अगात् अगमत् । इणू गौ

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231