________________
मुनिसुव्रतकाव्यम् ।
११८
सुराणां द्रुमारुसुरद्रुमाः पात्रांगाच ते सुरमाश्च तथोक्ताः प्रवृत्ताय ते पागसुरद्रुमाश्च तथोक्ताः प्रवृत्तपत्रांगकल्पवृक्षा इव । बभुः रेजिरे भा दोनों लिट् । उत्प्रेक्षा ॥ १२ ॥
भा० अ० - पाण्डु चनसे क्षीर समुद्र तक चक्कर काटते हुए तथा मणिमय कलश लिये देवताए' जिनेन्द्र भगवान की भक्ति से स्वयं जल लाने के लिये पंचाग कल्पवृक्ष के समान सोभते थे ॥ १२ ॥
भुवा च भीत्या भिदुरात्मकं सुराः स्वभावतो यक्ष मुखैर्विवर्जितम् ॥ विशालमाद्यंतविदूरमद्भुतं गभीरमापुरत्वरया पयोनिधिम् ॥ १३ ॥
भुवेत्यादि । भुवा भूम्या । भीरया न तेरियामा यस्य सः भिरात्मकस्तं वज्रमयं "कुलिशं भिदुरं पवि: " इत्यमरः । स्वभावतः स्वस्य भाषस्तस्मात् । व्यक्षमुखैः अक्षे येषां ते व्यशास्त एव मुखमादिर्येषां ते व्यक्ष नुस्खास्तैः श्रीन्द्रियादिप्राणिभिः “अक्षः कर्षे तुषे चक शकटे व्यवहारयेोः । आत्म पाशके चाक्ष त्यसौवर्चलेंद्रिये इति विश्वः । विवर्जितं विरहितं निर्जंतुकत्वात्परिशुद्धमित्यर्थः । विशाल विस्तीर्णं । आद्य तविदूरं आदि अंत आद्यतो ताभ्यां विदूरस्तं यवादिनिधनमित्यर्थः ' अद्भुत आश्चर्यभूत । गभीरं अगाध । पयोनिधि पयांसि विधीयतेऽस्मिन्निति पयोनिधिस्तं सुधोदधि । स्वरया शीघ्रण "संभ्रमस्त्वरा" इत्यमरः । भापुः ययुः आप्लु व्याप्तौ लिट् । जातिः ॥१३॥
J
भ० अ० - ये ( देवताए ) स्त्रभाव ही से द्वीन्द्रिय जीवों से रहित, अनादि निधन भूमि और वैरिका से वज्रमय अद्भुत तथा अगाध सुत्रासमुद्र को शीघ्र माये ॥ १३ ॥ निपीड्य लक्ष्मीमपहृत्य चकिरे ठकाः स्वकं जीवनमात्रशेषकं ॥
श्रपीदमायांत्यपहर्तुमित्यगादपांनिधिर्वेपथुमूर्मिर्भिन तु ॥ १४ ॥
निपीयेत्यादि । टका: कार्यटो थिचारवः । निपीड्य निपीडनं पूर्व पश्चात्किचिदिति बाधित्वा मथित्वेत्यर्थः । लक्ष्मी कमलां । अपहृत्य अपहरणं पूर्व पश्चात्किञ्चिदिति स्वीकृत्य । एकं कुत्सितः स्वः स्वस्तं निकृष्टमात्मानं "कुटिलताल्पाशात" इति क प्रत्ययः । जीवनमात्रशेषक जीवनमेव जीवनमात्रं प्राणमात्रमुदकमात्रं वा तदेव शेषमवशिष्ट यस्य सं "जीवन चर्तने नीरे पुत्रजीघे तु जीवनः" इति विश्यः । चकिरे विदधिरे हुक करणे लिट् । इदमपि जीवनमात्रमषि अपहर्तु ग्रहीतु भयांति आगच्छति या प्रापणे लट् । इति एवं भयादिति शेषः । अपनिधिः समुद्रः । “तत्पुरुषे कृतिबहुलम्" इत्यश्लुक् । बेपथुम् कंपनं । टवेट कंपने इति धातो: “दुडितोऽथ की इतिकर्तर्यथुः प्रत्ययः । अगात् अगमत् । इणू गौ