SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ षष्ठः सर्गः। लुङ्ग श्योः" इति गादेशः । ऊर्मिभिस्तु तरंगैस्तु वेपथु' मागात् । अपाय: ॥१४॥ भा० अ०-धूर्ती ने मथ तथा लक्ष्मी निकाल कर इसका जलमात्र अपशिष्ट रख छोड़ा है, इसे भी देवतालोग अपहरण करने के लिये मानों पा रहे हैं, इसी भय से तरंगों के द्वारा समुद्र कापत हो रहा ॥ ५० ॥ मरुत्सु कुंभान्युगपत्तिपत्रवलं जलाय संक्षोममिषेण सागरः ॥ जिनोत्सवार्होऽहमभूवमित्यभून्मुदा समुन्मेषित एष केवलं ॥१५॥ मक्षस्वित्यादि । मरुत्सु देवेषु "गरुतौ पचनामरौं" इत्यमरः । जलाय उनकाय । कुभान, कलशान् । युगपत् सत् । अलं भृशम् । “अल भूषणपर्याप्तिशक्तिवारणवाचकम्" इस्यमरः । क्षिपत्सु सत्सु "यद्भावोभावलक्षणम्” इति सप्तमी । सागरः पयोनिभिः । संक्षोममिपेण संक्षोभ पब मिषं तेन चलनव्याजेन "मिर्ष गजनिमीलनम्" त्यभिधानात् । पथः अयं । जिनोत्सवाई: जिनस्य पत्तवः तथोक्त: जिनोत्सवस्य महः जिनोत्सबाई: झिमजन्माभिषेकोत्सवयोग्यः । अभूर्व अभयं भू सत्तायां लुङ् । केवलं परं। मुषा संतोषेण । समुन्मेषितः प्रवृद्धः अभूत् भू सत्तायां लुङ ॥१५॥ मा०म०--जल भरने के लिये देवताओं के घर-क्षेपण करने से मैं जिन भगवान के उत्सव का योग्य हुभा इस व्याज से समुद्र प्रसन्नता पूर्वक बढ़ने लगा ॥१५॥ विनिन्युरेकं मुखयोजनं घटैर्दधभिरष्टोदरयोजनानि च ॥ जेलानि सर्वाण्यपि दुग्धवारिधेः स्वकेन मार्गेण धराधरं सुराः ॥१६॥ विनिम्युरित्यादि । सुगः देवाः । एकमुखयोजन एक मुस्वस्य योजने तथोषतं । अष्टोदरयोजनानि उदरस्य योजनामि उदयोजनानि भष्ट च तान्युदरयोजमामि च तथोक्तानि पुनस्तामि । धनुभिः घरदिः । घटेः कलशः । दुग्धवारिधः पारोणि धीयते अस्मिन्निति धारिधिः दुग्धरूपी वारिधिश्व तथोक्तः तस्मात् । सर्वापयपि सकलान्यपि । जलागि सलिलानि । स्वकेन स्वकीयेन । मार्गेण पथा आकाशमार्गेणेत्यर्थः । धराधरं धरा धरतीति धराधरस्त महामेरुपर्वतं । चिनिन्युः प्रापयतिस्म को प्रापणे लिट् ॥१६॥ भा० भ०--एक योजन चौड़े मुंह तथा आठ योजन चौड़े पैदेवाले घटों के द्वारा देवताओं ने झीर-समुद्र का जल अपने आकाश मार्ग से सुमेरु पर्वत पर पहुंचाया ॥१६॥ जिनोऽयमक्षीणमहानसर्धिभाग्भविष्यतीत्यस्य विवक्षया रफुट ।। वितीर्णमप्यम्बुधिना पयोऽखिल जिनाधिपायाक्षयतामयात्पुनः ॥१७॥ जिन इत्यादि । भयं एषः । जिनः दुर्जयकर्मठकारातीन् जयतीति जिम: जिननायः मक्षी
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy