________________
सुनिसुनतकाव्यम् ।
१२० णमहामसर्धिभाकक्षीयतेस्म क्षीणं न क्षीणमझीया प्रक्षीणं महानसं यस्यास्सा तथोक्ता अक्षीणमहानसा चासो ऋद्धिश्च तथोक्का अक्षीणमहानसधिं भजतिस्मेत्यक्षीणमहामसर्धिभार भज सेवायामितिधातोः "विपभज" इति विणप्रत्ययस्तस्य लोपो दीर्घश्च । भविष्यतीति जमिष्यत इति । अस्य अर्थस्य । स्फुट व्यक्त । विवक्षया वक्तुमिच्छा विषक्षा तथा उच्चरितु वांछया घच परिभाषणे इति धातोहसनंतात स्त्रीलिंगे अल्पर य । जिनाधिपाय जिनचा मायश्रियस्तस्मै अहंदीशि । अंबुधिना अनि धीयतेऽस्मिन्नित्यंबुधिस्तेन क्षीरवारिधिना । अस्त्रिलं समस्त । पयः क्षीरं । वितीर्णमपि प्रदसमपि। पुन: भूयः । अक्षयतां ने क्षयः अक्षयस्तस्य भावोऽक्षयता तां अन्यूनत्वं । आयात् मागच्छत् या प्रापणे ९ ॥१७॥
मा० अ-यद जिमेन्द्र भगवान् अक्षय धन-धान्य-समृद्धिशाली होंगे इसी कारण से समुद्र ने जितने जल समर्पित किये थे उनकी पूर्ति फिर हो गयी ॥ १७ ॥
अथामरेद्रौ सुरवृदढौकितान्भुजैरनेकैविकृतैः पयोघटान् ॥ विधृत्य जन्माभिषवं विधित्सया सुनिर्भलस्यापि जिनस्य चक्रतुः ।। १८८ अथेत्यादि । अथ अलानयनानंतरे। अमरेन्दौ सौधर्मेशानेंद्रौ । विकृतः विक्रियतेस्म धिकृतास्तः विक्रियाशक्तिकृतः । अनेकः समस्तः । भुजे. बाहुभिः। सुरवहौकितान् सुराणां दतथोक्त' ढोकतेस्म दौकिता:सुरवृदेन दौकिता: सुरवृदढरैकितास्तान सुरसमूहेनानीतान् । पयोघटान् पयसा पूर्णा घटाः पयाघटात्तान क्षौर कलशान् । विधृत्य धृत्वा । सुनिर्मलस्थायि मलानिर्गतो निर्मल: सुष्टु निर्मलः सुनिर्मलस्तम्य निर्गनकतमनस्यापि । मिनस्य जिनेश्वरस्य जन्माभिषयं जन्मनोऽभिषयो जम्माभिषवस्त जन्माभिषेक । विधीच्छया विधरिच्छा विधीच्छा तया। विधित्सेति पाठे विधातुमिच्छा विधित्सति सनंतः पातुमिच्छा तया । पक्रतुः विधतुः दुकृञ् करणे लिट् ॥ १८॥
मा० अ०-सौधर्म और ईशानेन्द्र ने देवताओं से समर्पित किये गये जलपूर्ण कल. सों को अपनी अनेक कल्पित भुजाओं से अत्यन्त स्वच्छ शरीरवाले भी जिनेन्द्र भगवान का अभिषेक किया ॥ १८ ॥
सुवर्णगारुत्मतरूप्यकुंभिभि जासहरमाधिपावुभौ ॥ व्यराजतां पाकशलाटुपुष्पमिलतासहरिवकल्पशा खिनौ ॥१६॥ सुषणेत्यादि । उभौ अमराधिपो अपराणामधिपी सौधर्मेशानेंद्रो। सुवर्णगारमतकप्पक मिमिः सुवर्थ व गारुत्मतं च रूप्यं च तथोक्तानि तः निर्मिवानि कुभानि सेः