________________
..
षष्ठः सर्गः। लिण्यमरकतमणिरजतास्यकलशपदधिः गात्मतं मरकतमश्मी हरिमणिः" इत्यमरः । भुजासहन :भुजानां सहस्राणि भुजाममाणितः सहस्रबाहुभिः। "बाही पाणी भुजोवयो" इति नानारतमालायां । महाशखिनौ शाखास्संत्यनयोरिरात शाखिनी करो तो शानिमो च तथोक्तौ ऋलावृक्षाविया पाफशलादुपुरुषभिः पन्यतेस्म पाय: पारमूलेऽपिन्वाविकर्णादिभ्यः कुणुजाहलावित्यस्यार्थं विघृण्वता कौशिककरण ग[क फलमित्युक्तं ततः फलमित्यर्थः । पाकश्च शलादुश्च पुष्पं च पाकश-आटुपुष्पाणि तानि संत्येषामिति पाकशलाटुपुष्पाणि तेः पक्कफलामलपुष्षसाहितः । "पाकश्शिशौ जरानिष्ठापचनले दनेषु च" इति विश्वः । "आमे फले शलाटुः स्यात्" इत्युभयत्राप्यमरः । लतासहस्रः लतानां सहस्राणि लतासानाणिते: सहस्रशाखिभिः । "लता ज्योतिष्मनी स्पृका शाखावतली प्रियंगुषु" इति विश्वः । व्यराजा भमातां राज दीप्ती लङ् ॥ उत्प्रेक्षा ॥१६॥
भा० अ० --ये दोनों सुवर्ण, मरकन मणि और चांदी के घड़ों से युक्त सहस्त्र भुजाओं से सुपक फल तथा मनोहर पुष्पों से लदी हुई हजारों लताओं से दो कल्पवृक्षों के समान शोमित हो रहे थे ॥ १६॥
शिशुश्च शैलश्च धृति परीक्षितुं ध्रुवं सुरेंद्रहितयेन बारिधेः॥
निषिच्यमानौ युगपत्सुधाजलेरभावभूतां समधैयसंपदौ ॥२०॥ शिशुरित्यादि । शिशुश्च जिनबालकः । शैलश्च महामेरुः । धृति धैर्य । “निर्धारणधैर्य. योः" इत्यमरः । ध्रुव निश्चलं । परीक्षणाय परीक्षितुं मोक्षानिमित्तं । सुरेंद्रद्वितयेन सुरेन्द्रयोदितयं सुरेंद्रद्धि तयं तन सोधर्मेशद्रयुगलेन 1 वारिधः क्षीरसमुद्रस्य। सुधाजलै: सुधामयानि जलागि सुधाजलानि तैः अमृतसलिलैः । युगपत् सकदेव । निषिच्यमानौ निषि येते इति निषिच्यमानौ "माङल" इत्यादिना कर्मणान; "भगाने ' इति मगाममः । उभी हो। समधैर्यसंपदी धैर्यस्य संपत् ययोस्तौ समानधृतियुक्तो। अभूतां अजनिषाता भूलसायां -
भा० अ०- धैर्य और निश्चलता की परीक्षा करने के लिये क्षीरसमुद्र के अमृतमय जलके द्वारा दोनों इन्द्रों से स्नान कराये जाते हुए श्रीजिन बालक और पाण्ड क शिलाएक ही साथ समान धेर्य-सम्पत्ति-शाली से हुए ।। २० ।।।
वहत्पयःपूरशतानि पांडुकात् बभुस्त्रिलोकैकगुरोजिनेशिनः ॥
भरेण भिन्नादभितो विनिरसरत्प्रभूतनिसरसप्रवाहवत् ॥२१॥ पहदित्यादि । पादुकात् पांडकोपलात् । वहत्यःपूरशतानि पयसां पूराः पयपूराः बईतीवि पतः यतश्च ते पयःपूराश्च तथोक्तास्तषां शतानि निर्गच्छत्क्षीरपुराताति.