________________
मुनिसुनतकाव्यम् । त्रिलोकैकगुरोः त्रयश्च लोकाश्च तथोक्ता: एकश्चासी गुरुश्व पक्रगुरुः त्रिलोकामामेकगुरुस्त्रिलोके कगुरुस्तस्य त्रिभुवनस्य मुख्यगुरोः । “गुनि कादिकर पित्रादौ सुरमत्रिणि । दुसर्जरालघनोः प्रोक्तो गुरुर्महति वाच्यवत्" इति विश्वः । जिनेशिनः जि ननाथस्य । भरण भारेण । भिभात भिनलिस्म मिन्नं तस्मात् । अभितः सर्वत: ! विनिरूलगत्प्रभवनिर्यास. रसप्रवाहवत् निर्यासस्य रसः निर्यासरसः तस्य प्रधाहस्तथोक्तः प्रभूतवासी निर्यास. रसप्रधाध तधाक्तः निस्सरतीनि निस्सरन् स चासौ प्रभूतनिर्यासरसप्रवाहन तथोक्तस्तद्वत् निगच्छत्यभूतनिर्यासरसप्रबाह इव “निर्यासस्स्यादाम्रमरसः वपुरो घेष्टकोलशः" इति विदग्धचूडामणौ। बभुः । रेजुः मा दिप्ती लिट ॥२२॥
मा० अ.-पाष्टक-शिला से प्रवाहित Bोते हुए सैकड़ो जल प्रवाह मानो त्रिभुवनपति श्रीजिनेन्द्र भगवान के बेझ से दबकर चारो तरफ से निकलती हुई आन-रसधारा के सदश मालूम होते थे ॥ २१ ॥
नगेंद्रसंपत्तिदिद्वक्षया ध्रुवं पयावाहाः परितोऽपि संभ्रमात् ॥
हटत्तटीशृंगशिलागुहासरोवनेषु पर्याटुग्नेकदा चिरं ॥२२॥ मगेंद्र त्यादि । पयःप्रवाहाः पयसा प्रवाहाः तथोक्काः क्षोरप्रवाहाः । नमोसंपत्तिदिवाया नगाना इंद्रो नगेंदस्तन्य संपत्तिः तश्योक्ता इष्टुमिच्छा दिक्षा नगेंद्रसंपतिविद्वक्षा तया महामेरोः संपई टुमिच्छया। हटत्तटीगशिलागुहासरोवनेषु तटी च शृंगं च शिला ष गुहा व सग्श्च वनं च तटोगशि लागुहासरोननानि हटतीति हदन्ति सति च तानि तोगशिलागुहासरोचनानि च तेषु रमणीयतया प्रस्फुरच्छिस्वर शिलागलर. सरोबरफाननेषु । परितोऽपि। संभ्रमात् संवेगात् "समौ संवेगसंभ्रमौ" इत्यमरः । मनेकधा अनेकेन प्रकारेण अनेकधा अनेकविधेन । निरं बहुसमयपर्यन्तम् । पर्यादः इसस्सतः परिजग्मुः। अट पसौ निट् ॥ २२ ॥
मा० अ०–जलधाराओं ने सुमेरु पर्वत की विभूति देखने की इच्छा से-नदी, शिखर, गिरिफन्दरा, तालाप तथा चने में चारों और बड़े वेग से देर तक चक्कर लगाया ॥२२॥
वहत्पयःपूरशतोऽभितो बभौ सुमेरुगच्छिद्य पतत्रयोयं ।।
पुनश्च केनापि चरिष्यतीत्ययं गिरिद्विषा राजतरज्जुबद्धवत् ॥२३॥ : वहदित्यादि। गिरिद्विषा गिरीणां छिन् नयोक्तस्तेन देवेंद्र ण । पतभयोः पक्षयोः । द्वय युगलं । माध्छिय खंडित्वा । पुनश्च पश्चात् । अयं एषः पर्वतः। केनापि प्रकारेण । बरिष्यति गमिष्यति । राजनरलुराद्धवत् रजतस्येयं राजती राजती घासी रज्जुश्च राजतन्तः पश्यतेस्म बद्धः रजतरज्या बद्धस्तथोक्तम्स इय रूप्यक्रसरस्वो बस इथ।