________________
षष्ठः सर्गः अभितः सर्वतः । बहरपयःपूरशतः पयसां पूराः पयःपूराः तेषां शतानि पयःपूशतानि घतिपयःपूरशतानि पहाडी ततः ! मुनेः महामेकः । सो विरराज। भा वीप्तौ लिट । प्रारिगरयः सपक्षाः शक्रवन परतो गोभिदा सपक्षच्छवमधः पातिता इति हि लौकिकोक्तिः स्तोत्र मुत्प्रेक्ष्यते ॥ २३ ॥
भाऊ -इन्द्र से दोनों पांख काटे जाने पर भी सुमेरु पर्वत शायद फिर से किसी तरह चलने लग जाय -- इस खयाल से इसे सैकड़ों जलधारा-रूपो राजतरजऊ से आषद्ध के समान सोभता था ॥२३॥
विरेजुरुन्मननिमग्नमूर्तयो मुहुर्मुहुर्योतिषलोकसंश्रिते॥
पयःप्रवाहे परितोऽपि तारका यथैव विस्पष्टविनष्टबुबुदाः ॥२४॥ विरजुरित्यादि । पयःप्रधाहे पयसां प्रवाहस्तथोक्तस्तस्मिन् । ज्योतिषलोक संश्रित ज्योतिषामयं ज्योतिषः स चासौ लोषश्च ज्योतिषलोकस्तं संश्रितस्तस्मिन्सनि । परितोऽपि सर्वतोऽधि | उन्मग्ननिम नमूर्तयः उन्मजतिस्म उन्मग्नाः निमन्तिम निमग्नाः उन्मनाश्च निमग्नाश्च तक्ताः उन्मन्ननिमग्नाः मूर्तयो या पो तास्तथोक्ता उन्नतांतर्गता. वयवाः । तारका नक्षत्राणि । "तारकाप्युरास्त्रियाम्" इत्यमरः । मुहमहुः पुनःपुगः । विस्पष्टविनष्टबुदबुदाः विस्पष्टाश्च विनष्टाच विस्पपविनष्टा: तेच वेधुदुखुदाश्च सथोक्ताः व्यक्ताव्यक्तजलधुवुदाः । यथैव येन प्रकारेज ! तथा सेनैव प्रकारेण ! रेनुः बभुः राज़ क्षीप्तो लिट् उत्प्रेक्षा ॥२४॥
मा० ४० इस जलप्रवाह के ज्योतिलोक में पहुंचने पर इसमें मनोन्मल होती हुई ताराये उगते और विनशते हुए जल चुदुद् के समान होखती थीं ॥२॥
निशाकराहस्करभार्गवासितैरलक्ष्यत क्षीरतरंगिणी क्षणं ॥
सिताब्जरक्तांबुजकैरवोत्पलैविराजमानेव वियत्तरंगिणी ॥२५॥ निशाकरेत्यादि । क्षीरतरंगिणी तरंगास्सत्यस्यामिति तरंगिणी क्षीरस्य तरंगिणी "नूदुक्” इत्यादिना की निशाकराहस्करभार्गवासितः निशां कगेतीति निशाकरः "दिवाविभानिशेत्यादिना" प्रष्टप्रत्ययः अहस्करोतीत्यहस्करः तेनैव सत्रण प्रत्ययः भृगौ भवो भार्गवः निशाकरन भार्गवश्च असितश्च निशाकराहस्करभार्गचासितास्तः चंद्र सूर्यशुक्रशनैश्चरः सितारतांबुजकरवोत्पलेः अप्सु जायत इत्यराज सितं च तत् पच सितारतं च तत अंबुजं च करवं च "सिते कुमुदकरवे" इत्यमरः उत्पलं च सितारारक्तांबुजकै रवोल्पलानि तैःश्येताश्वरक्तकमलसितोपलमीलोत्पलैः । विगतमामा विराजत इति विराजमाना "मालरेत्यादिना" आनश् प्रत्ययः “मगाने" इति मः धियत्तरंगिणीव