________________
وام
षष्ठः सर्गः। मा० - अनन्तर अनेक तीर्थो से लाये गये जल से परिपूर्ण कलसों से श्रीजिनेन्द्र बालक को मभिषेक कराना उन दोनों ने देवदुन्दुभि, स्तुति तथा अप्सराओं को गीतध्वनि यों से दिशामों को परिपूर्ण करते हुए प्रसन्नता-पूर्वक भारंभ किया ॥ १० ॥
तदा ऋभूणामुभयी घटा घटैः पयांसि नेतुं घटिता प्रयत्नतः ।।
सुमेरुचूलादिसुधार्णवावधिप्रबहनीलोपलतीर्थपद्धतिः॥११॥ तदेत्यादि । तदा तत्समये । घटः कनककलशैः ।पयांसि क्षीराणि “पयः क्षीरं पयोंऽनुव" इत्यमरः। नेतुं पादातुं । सुमेरुचूलादिसुधार्णधावधिप्रवद्धनीलोपलतीर्थपद्धतिः सुमेरोश्चूला मादिस्मिन् कर्मणि तत् सुधारूपोऽर्णधः सुधार्थवः स पवाधिर्यस्मिन् कर्मणि तत् तीर्थस्यपद्धतिः तथोक्ता नीलाच ते पलाश्च नीलोपलाः प्रसध्यतेस्म प्रबद्धा नीलोपले निर्मिता तीर्थपद्धतिः तथोक्ता "तीर्थ शास्त्राध्वरक्षेत्रोधायोपाध्यायमन्त्रिप। अवतारपिंजुष्टाम्भः स्त्रीरज:सुप विश्रुतम्" इति विश्वः । प्रयध्यतेस्म प्रबड़ा सुमेरुयूलादिसुधार्णधावधिप्रबद्धा नीलो. पलपद्धतिर्यस्यास्सा तथोक्ता मेरुगिरिचलिकाप्रभृतिक्षीराब्धिपयंतरचितेंद्रनीलमणिसो. पानमायती 1 भूणां निर्जराणां "वादित्या ऋभधाऽस्थानाः" इत्यमरः । उभयी उभाषवयवावस्या इत्युभयो द्विप्रकारा । घटा घटना। "घटः कुंभे समाधौ च घटा तु गजसंहतो। घटनायां च गोष्ठयां च" इति नानाथरतमालायां । प्रत्यक्षतः प्रकृष्टो यनः प्रयत्नस्तस्मात् प्रयत्नतः । घरिता घट्यतेस्म घरिता रचिता तदा । ऋभूणामित्यत्र "पदै तु संहिता नित्या सैव वाषये विकल्पते" इति वचनाम्नसंधिः कृतः ॥ ११ ॥ ___ मा० अ०-उस सस्य सुमेरु पर्वत से लेकर क्षोरसमुद्र तक नीलरत्न जटित सोपानमार्ग से आती हुई विविध देवमण्डली सुवर्णकलसों से अभिषेक जल लाने के लिये प्रयत्नपूर्वक संघटित हुई ॥ ११ ॥
बभुव॑जतो मणिकुंभधारिण: सुधाशिनः पांडुवनात्पयोवनं ॥ जिनेन्द्रभक्त्या जलनीतये स्वयं प्रवृत्तपात्रांगसुरद्रुमा इब ।।१२।। पभुरित्यादि । पांडुवनात् पांडु च तत् वनं च पांडवनं तस्मात् । पयोधनं पयसो यन पयोवन "दुग्धाब्धिप्रवणप्रवासनिवासवारिकांतारेषु वनम्" इति नानार्थकोशे। बजतः मजतीति बजतः गच्छतः । मणिकुंभधारिणः मणिमिनिर्मिताः कुंभा मणिकुंभा मणिकुंमान् धरतीत्येचं शीलास्तथोक्ताः । सुधाशिनः सुधामनन्तीति सुधाशिनः देवाः । जिनेंद्रभक्त या जिनेंद्र कृता भक्तिर्जिनेंद्रभक्तिस्तथा । स्वयं । जलनीतये जलस्य मथन जलनीतिस्तस्यै सलिलानथनाय । प्रवृत्तपात्रांगापुरद्रुमा इच पात्रायंगेषु येषां ते तथोक्ताः