________________
मुनिसुव्रतकाव्यम् । नायकास्सुरनायकास्तान् शेषसुरेंद्रानपि । अशेषकत्यं अशेष च तत् कृत्यं च अशोषकृत्य समस्तकार्य । यथाई अईमनतिकम्य यथाहं यथायोग्यं । अग्राहयत् अस्वीकारयत् ग्रह उपादाने णित्रंतालङ् ॥ ८॥
मा० १० -कार्य-विचक्षणा कुधेर ने जिनेन्द्र भगवान के अभिषेक के लिये जिन-भक्तिलीन देवंगमाओं, देवताओं तथा वशिष्ट सुरेन्द्रों से न्यान्य समस्त कृत्यों का यथायोग्य सम्पादन कराया nea
अनंतरं दक्षिणवामभागयोर्जिनस्य पूर्वाभिमुखस्य सुस्थिते ॥ शचीपतीशानपती ससंभ्रमौ निजासने सम्मुखमध्यरोहताम् ॥६॥ अनंतर मित्यादि । अनंतरं पश्चात् । ससंभ्रमौ संभ्रमेण सह क्र्तेते इति ससंभ्रमौ संप्रमसहितौ । शचीपतीशानपत्ती शच्याः पतिः शचीपमिः ईशानस्य पतिः ईशानपतिः शचीपतिव ईशानपतिश्च शचीपतीशानपती सौधर्मेशानेंद्रौ। पूर्वाभिमुखस्य पूर्वस्याभिमुखं यस्य सः तस्य पूर्वदिसमस्य। जिलेशस्य जिनेप्रवरस्य। दक्षिणवामभागयोः दक्षिणश्च धामश्च पक्षिणधामौ तौ च सौ भागौ च दक्षिणवामभागी तयाः दक्षिणवामपार्श्वयोः। सुस्थिते संतिष्ठतेस्म सुस्थिते । निजासने निजयोरासने पुनस्ते स्वकीयासने । सम्मुख मियोऽभिमुख यया तथा । अध्यरोहतां आरुढी रूह बीज जन्मनि लङ् ॥ ६ ॥
मा0-इसके बाद मौधर्मेन्द्र तथा ईशानेन्द्र पूर्वाभिमुस्त्रस्य श्रीजिनेन्द्र भगवान के सामने दाहिनी और बाई ओर लगे हुए अपने २ आसम पर बैठ गए ॥ ३ ॥
अनेकतीर्थोपहतैरथाम्बुभिः घटोइतरनापयितुं जिनामकं ॥
यदारभेतेस्म मुदा सुरानकस्तवाप्सरोगीतरवाप्तदिक्तटं ॥३०॥ अनेकेत्यादि । अथ निजासनारोहणानंतरे। अनेकतीर्थोपहतैः म एकान्यनेकानि मनेकानि च तानि तीर्थानि च तथोक्तानि उपहियंतेस्म उपहृतानि अनेकतीर्थैः उपहलागि तः। घटोच तैः उद्धियंतेस्म उद्ध तामि घट। उद्धतानि घटोद्ध तानि तेः कलश भितः। अंबुभिः सलिलैः। जिनार्भक जिनचासो गर्भकश्न जिगार्भकस्त जिनचालक। नापयितु अभिषेनयितुं । यदा यस्मिन्काले यदा । सुरान कस्तपाप्सरोगीतरयाप्तदितट आनकाश्च स्तवाश्च आनकस्तवाः सुराणामानकस्तवास्तथोक्ताः अप्सरसांगीतानि तथोक्तानि सुरानकस्तवाप्सरोगीतानि तेषां रवात दिक्तद यस्मिन्कर्मणितत् तथोक्त देवटुंभिदेवस्तोत्रवेषगणिकासंगीतध्वनिभिः व्याप्तदिगंतराल यथा भवति तथा । मुना संतोषेण । भारेभेतेस्मा पनि रामस्ये लट् "स्मे च लट्” इति स्मयोगे भूतार्थे लट् ॥१०॥