________________
षष्टः सर्गः
सांध्यश्च शारदश्च तापास्ययसांध्यशारदास्तः वर्षाकालसंध्याकालशरस्कालसंबंधः । धनाधनौधैः घनाघनानाशधा घनाधनोपास्तैः मेघसमूहः। “धनाघनो यनो मेघः इतिधनंजयः । जिनेश्वरपीठपांडुकशिलानां यथाक्रम कृष्ण फणश्वेतवर्णत्वात् तापात्ययसांध्यशारदमेघवेएितत्वं । युगपत् सकृत् । संवृतः संत्रियतेस्म संवृतः वेष्ठितः ।यथैध तथैव । बभौ मा दीप्ती लिट् ॥६॥ ___ भा० अ०–श्रीजिनेन्द्र भगवान, सिंहामने तथा पाण्डुक शिला की प्रभा से चारो ओर से भाच्छादित सुमेरु पर्वत एक ही समय में वर्षा, संध्या तथा शरत्कालीन मेवों से परि वेष्ठित सा सोभने लगा ॥६॥
अथेद्रवाचा मणिदंडभूद्विभुं दिक्षयोपव्रजतो मुहुर्मुहुः ॥ धनी दिगीशान्सपरिच्छदान हठान्निज निज स्थापयदाशु धामनि ॥७॥ अथेत्यादि । अथ अनंतरे । इंद्रनाचा 'दस्य याक् द्रियाक तथा देवेशवचनेन । मणि. दंडभृत् मणिभिर्निर्मितो दंडस्तथोक्तः मजिदंडं विभीति मणिदंडभृत् रत्नदंडधरः। धमी धनमस्यास्तीति धनी कुबेरः । विभं जिनेश्वरं । दिक्षया दृष्टुमिच्छा दिदशा तया दर्शनेच्छया! मुहर्मुहुः पुनः पुनः। उपत्रातः उपप्रतीत्युपयजंतस्तान् समीपं गच्छतः । सरियदान परिच्छदेन स६ घर्तन्त इति सपरिच्छदास्तान परिवार सहितान् । दिगीशान दिशामीशा दि. गीशास्तान दिपालकान हठात् बलात्कारात् । “प्रसमस्तु बलात्कारी हठः” इत्यमरः । निजे निजे स्वकीये । बीपलायामिति विर्भावः । धामनि स्थाने। भाशु शीघ्र । अस्थापयत् . अतिष्ठपत् ॥ ७॥
भा- 40 --स के बाद इन्द्र की शशानुसार रत्नमय एडधारी कुबेर ने जिनेन्द्र भगवान को देखने की इच्छा से घार पार समीप में आते हुए सपरिवार दिक्पालों को हठात् अपने २ यथोचित स्थान पर बैठाया ॥७॥
जिनाभिषेकाय सुरांगनाजनं सुरप्रतानं सुरनायकानपि ॥
अशेषकृत्यं जिनभक्तिभावितान्यथाहमग्राहयदेष कृत्यवित् ॥८॥ जिनाभिषेकायेत्यादि । त्यवित् कृत्यं वेत्तीति कृत्यवित् कार्यवेदी। एषः धनदः । जिनाभिषेकाय जिगस्याभिषेको जिनाभिषेकस्तस्मै जिनाभिषेकनिमित्तं । सुरांगनाजनं सुराणामगनाः सुरांगनास्ता पर जनः सुरांगनाजमस्तं सुरनोलोक । सुरमतानं सुराणा प्रतान तथोक्त देवसमूह । जिनभक्तिभाधितान् जिनस्य भक्तिः तथोक्ता भाज्यतेस्म भाविता जिनभवत्या गावितास्तथोक्तास्तान जिनेशगुणानुरागसंस्कृतान । सुरनायकानपि सुराणां