________________
मुनिसुव्रतकाव्यम् ।
११४ समिदं विशेषणं । फणीन्द्रमोगे फणीनामिंद्रस्तथोक्तः फणींद्रस्य भोग: फणींद्रभोगस्तस्मिन् महाशेषशरीरे। “भोगः सुख्खे स्यादिभृतावहेश्च फणकाययोः" इत्यमरः । हरि: मारायणः । यथा तथा । रराज बभौ । राजु दीप्ती लिट् ॥ ४॥
मा० ०-पाण्डुकशिला की किरणों के बीच में मणिमय सिंहासन पर विराजमान श्रीगि भगया। क्षारामु की ललिता से प्रतिफलित ई सर्पराज की देद पर विष्णु के समान सोमने लगे ॥ ४॥
जिनेन्द्रपांडोर्मणिपीठरश्मिभिः प्रवेणितः कांतिरयो व्यराजत ॥
यथा निमज्जवनितांगकुंकुमद्रबैजलौघो नमुनात्रिमार्गयोः ॥५॥ जिनेंद्रेत्यादि । जिनेंद्रपाडोः जिनानामिंद्रस्तथोक्तः जिनेंद्रश्च पांडुश्च जिनेंद्रपांडू तयोः - जिनेश्वरपाशिलयोः । कांतिरयः कांतीनां रयः कांतिरयः किरणप्रयाइः । "गोध: प्रवाहो वेणो त्र धारा स्रोतो रयः स्मृतः" इति हलायुधः । मणिपीठरश्मिभिः मणिभिनिर्मित पीठं तथोक्त मणिपीठस्य रश्मयो मणिपीठरश्मयस्तैः रत्नसिंहासनकांतिभिः । प्रवेणितः प्रवेण्यतेस्म प्रोणितः जटिलितः। यमुनात्रिमार्गयोः यो मार्गा यस्याल्सा त्रिमार्गा यमुना पत्रिमार्गा व यमुनात्रिमार्गे तयोः यमुनानहीगंगानयोः । "धर्मद्रवी त्रिमार्गाच" इति. जयंती । जलोधः जलानामोधस्तधोक्त जलप्रवाहः" मोघो वृदेऽम्ममा रथे" इत्यमरः । निमजवनितांगकुंकुमद्रवः निमज्जतिरूम निमज्जंत्यः निमनत्यश्च ता: वनिताश्च तथोक्ताः तासामंगानि निमजदनितांगानि तेषां कुंकुम तथोक्त निमजबुनितांगकुंकुमस्य द्रघाः निमजवनितांगकुंकुम वास्तैः । प्रवेणितः । तथा । व्यराजत व्यभासत राज दीप्तौ लङ ४ ५ ॥
भा० १०--श्रीजिनेन्द्र भगवान और पाण्ड क शिला का प्रभापुत्र रत्नखचित सिंहासन . की कान्ति से मिल कर स्नान करती हुई ललनामों के कुंकुम से मिश्रित गंगा और जमुना के प्रवाह के समान लोभने लगे ॥५॥
बभौ नगेंद्रः प्रभुपीठपांडुकप्रभावितानैः परितस्तिरोहितः ॥
यथैव तापात्ययसांध्यशारदैर्घनाघनौधैर्युगपत्समावृतः ॥ ६ ॥ बभावित्यादि । प्रभुपीठपांडुकप्रभाषितानः प्रभुश्व पोटं च पांडकश्च प्रभुपीठपांडुकास्तेषां प्रभाः तधोकाः प्रभुगोठपांडुकप्रमाणां वितानानि प्रभुपीठपांडकप्रभावितानानि ते जिने भवरसिंहासनपांडुकशिलाकांतिसमवायः। "वितानो यशविस्तारोलोचेषुक्रतुकर्मणि सभेधाव सरयोचिताने तुादयोः" इति विश्वः । परितः समंतात् । तिरोहितः तिरोह्यतेस्म तिरोहितः पिहितः । नगेनः महामेषः । तापात्ययसाध्यशारद तापस्यात्ययत्तापात्ययः सापत्ययस्याय तापात्ययः संध्यायाः वयं सांध्यः शरदः अयं शारदः सापात्ययश्च