SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ मुनिसुव्रतकाव्यम् । ११४ समिदं विशेषणं । फणीन्द्रमोगे फणीनामिंद्रस्तथोक्तः फणींद्रस्य भोग: फणींद्रभोगस्तस्मिन् महाशेषशरीरे। “भोगः सुख्खे स्यादिभृतावहेश्च फणकाययोः" इत्यमरः । हरि: मारायणः । यथा तथा । रराज बभौ । राजु दीप्ती लिट् ॥ ४॥ मा० ०-पाण्डुकशिला की किरणों के बीच में मणिमय सिंहासन पर विराजमान श्रीगि भगया। क्षारामु की ललिता से प्रतिफलित ई सर्पराज की देद पर विष्णु के समान सोमने लगे ॥ ४॥ जिनेन्द्रपांडोर्मणिपीठरश्मिभिः प्रवेणितः कांतिरयो व्यराजत ॥ यथा निमज्जवनितांगकुंकुमद्रबैजलौघो नमुनात्रिमार्गयोः ॥५॥ जिनेंद्रेत्यादि । जिनेंद्रपाडोः जिनानामिंद्रस्तथोक्तः जिनेंद्रश्च पांडुश्च जिनेंद्रपांडू तयोः - जिनेश्वरपाशिलयोः । कांतिरयः कांतीनां रयः कांतिरयः किरणप्रयाइः । "गोध: प्रवाहो वेणो त्र धारा स्रोतो रयः स्मृतः" इति हलायुधः । मणिपीठरश्मिभिः मणिभिनिर्मित पीठं तथोक्त मणिपीठस्य रश्मयो मणिपीठरश्मयस्तैः रत्नसिंहासनकांतिभिः । प्रवेणितः प्रवेण्यतेस्म प्रोणितः जटिलितः। यमुनात्रिमार्गयोः यो मार्गा यस्याल्सा त्रिमार्गा यमुना पत्रिमार्गा व यमुनात्रिमार्गे तयोः यमुनानहीगंगानयोः । "धर्मद्रवी त्रिमार्गाच" इति. जयंती । जलोधः जलानामोधस्तधोक्त जलप्रवाहः" मोघो वृदेऽम्ममा रथे" इत्यमरः । निमजवनितांगकुंकुमद्रवः निमज्जतिरूम निमज्जंत्यः निमनत्यश्च ता: वनिताश्च तथोक्ताः तासामंगानि निमजदनितांगानि तेषां कुंकुम तथोक्त निमजबुनितांगकुंकुमस्य द्रघाः निमजवनितांगकुंकुम वास्तैः । प्रवेणितः । तथा । व्यराजत व्यभासत राज दीप्तौ लङ ४ ५ ॥ भा० १०--श्रीजिनेन्द्र भगवान और पाण्ड क शिला का प्रभापुत्र रत्नखचित सिंहासन . की कान्ति से मिल कर स्नान करती हुई ललनामों के कुंकुम से मिश्रित गंगा और जमुना के प्रवाह के समान लोभने लगे ॥५॥ बभौ नगेंद्रः प्रभुपीठपांडुकप्रभावितानैः परितस्तिरोहितः ॥ यथैव तापात्ययसांध्यशारदैर्घनाघनौधैर्युगपत्समावृतः ॥ ६ ॥ बभावित्यादि । प्रभुपीठपांडुकप्रभाषितानः प्रभुश्व पोटं च पांडकश्च प्रभुपीठपांडुकास्तेषां प्रभाः तधोकाः प्रभुगोठपांडुकप्रमाणां वितानानि प्रभुपीठपांडकप्रभावितानानि ते जिने भवरसिंहासनपांडुकशिलाकांतिसमवायः। "वितानो यशविस्तारोलोचेषुक्रतुकर्मणि सभेधाव सरयोचिताने तुादयोः" इति विश्वः । परितः समंतात् । तिरोहितः तिरोह्यतेस्म तिरोहितः पिहितः । नगेनः महामेषः । तापात्ययसाध्यशारद तापस्यात्ययत्तापात्ययः सापत्ययस्याय तापात्ययः संध्यायाः वयं सांध्यः शरदः अयं शारदः सापात्ययश्च
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy