________________
११३
षष्टः सर्गः
इत्यादिना साधुः । पुरंदररूपोपल: पुरंदरोपलः प्रोतश्चासौ पुरंदरोपलक्ष तथेोक्तः स्फुरतीति स्फुरती साचासौ मनीषा च स्फुरन्तीषा प्रोतपुरंदगेपल इति स्फुरन्मनीषा तथोक्ता तां संबद्ध नीलमितिभासमानबुद्धि | अपुषत् अतुपत् पुष पुष्ठौ लङ् ॥ उत्प्रेक्षा ॥२॥
भा० भ० - इन्द्र से कैलाश पर्वत के शिखर पर षद्धपट्टिका के समान पाण्डुका शिला पर प्रतिष्ठापित श्री जिनेन्द्र भगवान ने ऐसा सन्देह देवताओं के मन में उत्पन्न कर दिया कि यह शिला इन्द्रनील मणि से बिजड़ित हैं ॥ २ ॥
तरंगितज्योतिषि तच्छिलातले सरोजरागहि पत्रैरिविष्टरे || तरंगिताभ्वौ त्रिदिवौकसां सरस्यलिर्यथा कोकनदेऽशुभद्विभुः ॥३॥
तरंगितेत्यादि । तरंगितज्योतिषि तरंगस्सं जातोऽस्येति तरंगितं ज्योतिद्युतिर्यस्मिनि ति तरंगिरा ज्योतिस्तस्मिन् । "ज्योतिर्भयोतदृषि” इत्यमरः । तच्छिलातले सा चासौ शि ला च तच्छिला तस्याः स्थलं तच्छिशतले तस्मिन् । सरोजराग द्विपवैरिविष्टरे सरोजस्ये. व रागोऽरुण तिर्यस्य सः सरोजरागः द्वाभ्यां पिवतीति द्विपास्तेषां वैरिणो द्विपवैरिणस्तधृतं विष्टरं द्विपविष्टरं सरोजरागेण निर्मितं द्विपत्रैरिविटर तथोक्त' तस्मिन् पद्मरागमणिनिर्मित सिंहासने । विभुः निषण्णोऽर्हत्प्रभुः । तरंगितां तरंगा संजाता अस्मिनिति तरंगित तरंगितमं यस्मिन् तत् तरंगतांबु तस्मिन् संजाततरंगोदके । त्रिदिवौकसां त्रिदिव एव वाकः येषां ते त्रिदिवौकसां देवानां । सरसि सरस्यां । कोकनदे कोत्पले । "अथ रक्तल रोहे रक्तोत्पलं कोकनदम्" इत्यमरः । अलिः भ्रमः । यथा येन प्रकारेण तथा । अशुभ शुभ दीप्तो लुङ् । “द्युम्यो लुडः" इति तिप् " सर्तिशास्ति इत्यादिना अङ् ॥ ३ ॥
भा० भ० - प्रदीप्त ज्योतिबाली उस पाण्डुक-शिला पर पद्मरागमणि से विजड़ित सिंहासन पर बैठे हुए श्रोजिनेन्द्र भगवान तरंगित जलवाली देव-गंगा में रक्त-कमल पर बैठे हुए भ्रमर के समान शोभने लगे ॥ ३ ॥
जिनेश्वरः पांडुशिलाप्रभांतरे रराज माणिक्यमयासने स्थितः ॥ हरियेथा विद्रुमरागरंजिते फणीन्द्रभोगे कलशावांतरे ॥४॥
जिनेश्वर इत्यादि । पांडुशिलाप्रमांतरे पांडुशिलायाः प्रभाः तासामंतर पांडुशिला प्रभातरं तस्मिन् पांडुशिला फिरणमध्ये | माणिक्यमयासने माणिक्यस्य विकार: माणिक्यमयं तच्च तत् आसनं च माणिक्यमपासनं तस्मिन् रक्षमय सिंहासने । स्थितः तिष्ठतिस्म स्थितः । जिनेश्वरः । कलशार्णषांतरे कलशमयोऽर्णवः कलशार्णचस्तस्मिन् क्षीरसमुद्रमध्ये | “मंथोदधिस्तु क्षीराब्धिः क्षीरोदः कलशोदधिः" इति वैजयंती | विद्रुमरागरंजिते विद्रुमल्य रहगः विद्रुमरागः विद्रुमरागेण रंजितस्तस्मिन् प्रघालवणंरंजिते समुद्रांतस्थितत्वादुखि