Book Title: Munisuvrat Kavya
Author(s): Arhaddas, Bhujbal Shastri, Harnath Dvivedi
Publisher: Jain Siddhant Bhavan Aara
View full book text
________________
៩ខ
मुनिसुव्रतकाव्यम् |
लाश्वल्पतलतः शय्यातलात् । उत्थाय उत्थानं पूर्वं पश्चात्किंचिदित्युत्थाय । प्राभाविक प्रभातस्येदं प्राभातिक उदयकालसंबंधि । कृत्यं कर्तुं योग्यं कृत्यं ज्ञानदेवपूजादिकार्य । सुलमाप्य सुसमापनं पूर्वपचात्किंचिदिति सुसमाप्य संपूर्ण कृत्वा । वल्लभं प्राणकांत । सपदि शीघ्र | "द्राङ् मंसु सपदि दुते" इत्यमरः । आससाद ययौ बदलविशरणगत्यव लावतेषु लिट् उत्प्रेक्षालंकारः ॥ २६ ॥
भा० अ० - कादम्बिनी (मेघमाला ) की गंभीर ध्वनि के समान देवांगनाओं के संगीत से मयूरी के समान प्रसन्न हो जगकर महारानी पद्मावती शय्या त्याग प्रातःकालीन कृत्य सम्पन्न कर शीघ्र अपने प्रियतम के पास पहुँची ॥ २६ ॥
अर्धासने प्रियनिवेशितवल्लभायै स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः || स्त्रमा वलेरिति जगाद फलं कुचांते दंतार्चिश विरचयन्निव चर्चिकां सः ॥२७॥
इत्यादि । आसनस्यार्धमर्धासनं तस्मिन् “समेऽर्धम्” इति समासः । प्रियनिवेशितवल्लभायै प्रियेण निवेशिता प्रियनिवेशिता सा चासी वल्लभा व प्रियनिवेशितवल्लभा तस्ये प्राणकांतेननिवेशितरमण्यै । क्षण क्षणपर्यन्तम् । "कालाध्वनोयांनो" इति कालवाचिनो व्याप्त्यर्थे द्वितीया । पित्या स्थापन पूर्व पश्चात्किचिदिति स्थित्वा । श्रुतिसुखं श्रुत्योस्सुखं यथा भवति तथा क्रियाविशेषणं । विनिवेदितायाः विनिवेदयतिरूम विनिवेदिता तस्याः विज्ञापितायाः । स्वप्नावलेः स्वमानामवलिप्तथोक्ता तस्याः । इति वक्ष्यमाणप्रकारेण । फलं । सः। कुत्रांते कुचयोरतः कुत्रांतस्तस्मिन् मानयोर्मध्ये दन्ताचिंश दन्तानामर्त्तिस्तेन दन्तकांस्या अर्चिर्मयूख शिवयोः" इति विश्वः । बर्श्विका चर्चेव वर्चिका तां लेपन "चर्चा चार्चिक्य स्थासकः" इत्यमरः । विरचयशिव विरचयतीति विरचयन, कुर्वन्निव । उवाच । गदव्यक्तायां चाचि लिट् उत्प्रेक्षालंकारः ॥२७॥
जगाद
मा० अ० - महाराज सुमित्र ने अर्द्धासन पर बैठाकर रानी पद्मावती से भ्रणण-सुखद पूर्वोक्त सोलह स्वप्नों को सुनकर अपनी दन्तयनि से उनके स्तनों को प्रतिफलित करते हुए उन का फल कड़ा ॥ २७ ॥
.
नागेन तुंगचरितो पतो वृषात्मा सिंहेन विक्रमधनो रमयाधिक श्रीः || स्रग्भ्यां धृतश्च शिरमा शशिना कुमच्कित्सूर्येा दीप्तिमहितो झषतः सुरूपः ॥२८॥
कल्याणभाकलशतः सरसः सरस्तो गंभीरश्रीरुदधिनामनतस्तदीशः ॥ देवाहित्रासमणिराश्यनलैः प्रतीतदेवोरगागमगुणोद्गमकर्मदाहः ॥२६॥

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231