________________
៩ខ
मुनिसुव्रतकाव्यम् |
लाश्वल्पतलतः शय्यातलात् । उत्थाय उत्थानं पूर्वं पश्चात्किंचिदित्युत्थाय । प्राभाविक प्रभातस्येदं प्राभातिक उदयकालसंबंधि । कृत्यं कर्तुं योग्यं कृत्यं ज्ञानदेवपूजादिकार्य । सुलमाप्य सुसमापनं पूर्वपचात्किंचिदिति सुसमाप्य संपूर्ण कृत्वा । वल्लभं प्राणकांत । सपदि शीघ्र | "द्राङ् मंसु सपदि दुते" इत्यमरः । आससाद ययौ बदलविशरणगत्यव लावतेषु लिट् उत्प्रेक्षालंकारः ॥ २६ ॥
भा० अ० - कादम्बिनी (मेघमाला ) की गंभीर ध्वनि के समान देवांगनाओं के संगीत से मयूरी के समान प्रसन्न हो जगकर महारानी पद्मावती शय्या त्याग प्रातःकालीन कृत्य सम्पन्न कर शीघ्र अपने प्रियतम के पास पहुँची ॥ २६ ॥
अर्धासने प्रियनिवेशितवल्लभायै स्थित्वा क्षणं श्रुतिसुखं विनिवेदितायाः || स्त्रमा वलेरिति जगाद फलं कुचांते दंतार्चिश विरचयन्निव चर्चिकां सः ॥२७॥
इत्यादि । आसनस्यार्धमर्धासनं तस्मिन् “समेऽर्धम्” इति समासः । प्रियनिवेशितवल्लभायै प्रियेण निवेशिता प्रियनिवेशिता सा चासी वल्लभा व प्रियनिवेशितवल्लभा तस्ये प्राणकांतेननिवेशितरमण्यै । क्षण क्षणपर्यन्तम् । "कालाध्वनोयांनो" इति कालवाचिनो व्याप्त्यर्थे द्वितीया । पित्या स्थापन पूर्व पश्चात्किचिदिति स्थित्वा । श्रुतिसुखं श्रुत्योस्सुखं यथा भवति तथा क्रियाविशेषणं । विनिवेदितायाः विनिवेदयतिरूम विनिवेदिता तस्याः विज्ञापितायाः । स्वप्नावलेः स्वमानामवलिप्तथोक्ता तस्याः । इति वक्ष्यमाणप्रकारेण । फलं । सः। कुत्रांते कुचयोरतः कुत्रांतस्तस्मिन् मानयोर्मध्ये दन्ताचिंश दन्तानामर्त्तिस्तेन दन्तकांस्या अर्चिर्मयूख शिवयोः" इति विश्वः । बर्श्विका चर्चेव वर्चिका तां लेपन "चर्चा चार्चिक्य स्थासकः" इत्यमरः । विरचयशिव विरचयतीति विरचयन, कुर्वन्निव । उवाच । गदव्यक्तायां चाचि लिट् उत्प्रेक्षालंकारः ॥२७॥
जगाद
मा० अ० - महाराज सुमित्र ने अर्द्धासन पर बैठाकर रानी पद्मावती से भ्रणण-सुखद पूर्वोक्त सोलह स्वप्नों को सुनकर अपनी दन्तयनि से उनके स्तनों को प्रतिफलित करते हुए उन का फल कड़ा ॥ २७ ॥
.
नागेन तुंगचरितो पतो वृषात्मा सिंहेन विक्रमधनो रमयाधिक श्रीः || स्रग्भ्यां धृतश्च शिरमा शशिना कुमच्कित्सूर्येा दीप्तिमहितो झषतः सुरूपः ॥२८॥
कल्याणभाकलशतः सरसः सरस्तो गंभीरश्रीरुदधिनामनतस्तदीशः ॥ देवाहित्रासमणिराश्यनलैः प्रतीतदेवोरगागमगुणोद्गमकर्मदाहः ॥२६॥