________________
६ ३
तृतीयः सर्गः ।
नागं गजेन्द्रम् । वृषाधिपगजारिरमाश्च वृषाणामधिपो वृषाधिपो वृषभेन्द्रः गजानामरिस्तथोक्तसिंहो वृत्राधिपश्च गजारिश्र रमा श्रीश्च वृपाधिपगजारिरमास्ताः वृरभ सिंहलक्ष्म्यश्च । माले माला च माला व माले द्वंद्व कशेषः द्विवचनबलेन मालायुगलमित्यर्थः । चन्द्रार्कमीनयुगकु भयुगानि मीनयोर्युगं मीनयुगं कुंभयोर्युग कुंभयुगे अन्द्रध अर्का मीनयुगं च कुंभयुगं च तथोक्तानि चन्द्रसूर्य मत्स्ययुग्मपूर्ण कलशयुग्मानि । वापीम् सरोवरं । भोनिधिं च अंभांति निधायं ते ऽस्मिन्नित्यं भोनिधिस्त समुद्र च हरिपीटविमानभोगिस्थानानि हरिभिर्धृत पीठ हरिपीठं भोगोऽस्त्येषामिति भोगिनस्तेषां स्थानं भोगिस्थान हरिपीठं च विमानं च भोगिस्वानं च तथोक्तानि सिंहासनव्योमाननागेन्द्र धामानि । रक्षनिकरं रजानां निकरः भोकस्तं मणिराशिं । विधूमं विनिर्गतो धूमो यरुमात्स तं निर्धूमं । अनि पावकं च । एतान इमान् षोडश । सद्वशताप्रणयात् सशस्य भावः सदृशता तस्याः प्रणयस्तथोक्तस्तस्मात् प्राग्विशेषणैः स्वस्मिन्नारोपितधर्मस्नेहात् । प्रणयः प्रेम्णि विश्रभे याच्याप्रसरया र पि" इति विश्वः । स्वप्नं स्वपने । क्रमशः कद्रेण क्रमशः "बह्वचार्थश्यसि " इति शस् प्रत्ययः । ददर्श पश्यतिस्म प्रेक्षणे लिट् । त्रिभिः विशेषकम् | २३ | २५ | २५ |
भा० अ० कृशोदरी ऐश्वर्यवती, सुकुमारांगी, गजगामिनी, चन्द्रमुखी, मीनाक्षी, उन्नत स्टानी, गंभीरनाभिकालो, गंभीरता में आदर्शभूत सुन्दरनितम्बवाली, मलरहिता, मनस्वि नियों में शिरमोर, धर्मात्य प्राप्त किये हुई, अपने प्राणवल्लभ को सन्तुष्ट किये हुई तथा सभी देवताओं द्वारा सेवित चरण कमलोंवाली महारानी पद्मावती ने समान स्नेह के विकाश से गजेन्द्र, वृषभ, सिंह, महालक्ष्मी, मालायें, चन्द्र, सूर्य, युगल कलश तथा मीन, सरोवर, समुद्र, सिंहासन, रथ, नागभवन, रत्नराशि तथा निर्धूमाझि ऐसे सोलह स्वप्नों को देखा । २३, २४ और २५ ।
राज्ञी विबुध्य सुरवल्लभकासुगीतैः कादम्बिनी कलकलैरित्र केकिकांता ॥ उत्थाय तल्पतलतः सुसमाप्य कृत्यं प्राभातिकं सपदि बल्लभमाससाद ॥ २६॥
राहीत्यादि । रानी राज्ञ भार्या राज्ञो पद्मावती महादेवी। सुरवलुभिकासुगीतैः सु शोभ नानि गीतानि गीतानि वलुमा एव वनिकाः सुराणां वलभिकास्तथोकास्तासां सुगीतानि सुरभिागीतानि तैः प्रभातप्रयुक्तः देवरमणी संगीतः । केकिकांता केाऽस्यास्तीति फेकीतस्य कांता तथोक्ता मयूरपत्नी कादविनीकलकलैरिव काबिन्याः कलकलास्तः मेघमालाकोलाहलैरित्र “कादंबिनी मेत्रमाला | कोलाहलः कलकलः" इत्युभयत्राप्यमरः । विबुध्य विबोधनं पूर्वपचात्किचिदिति विबुध्य प्रबुध्य । तल्पतलतः कल्पस्य तलं तपतलं तल्पत